SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 46 L. 34. 35. 37. उच्चारः किल सप्तमः कलियुगे चक्रेथ ना जीवादेव सदोम कुटः श्रीकर्मराजविरं ॥ १४ य कर्मराजेन कृतं सुकार्य मन्येन येनापि तं हि तो । 36. स 38. यमेशराज्ये[पि नृपा]ज्ञयैवो हारः कृतः सप्तम एष येन ॥ ३५ "चि बहन संचे कुर्वति भव्याः परम[५] कारी । 39. 40. EPIGRAPHIA INDICA. रोप्य च । कर्माभिधानव्यवहारियोचारः कृतः श्रीवि 41. ——— 42. श्रीचित्रकुटीलगे । कर्माख्यभानोरुदयान्वितस्य । शत्रुंजये बिंबविहारकृत्य - [कमी मलाद्रिशृंगे । १५० ——— व]लीयं स्फुरतीति चित्रं ॥ ३७ श्रीमदपाटे विषये निवासिनः श्रीकर्मराजच च कीर्त्ति[] । देशेयमेकेष्वपि [संचरव्य] हो चंद्र नमविहारिणः । १८ दत्तं येन पुरा धनं बहु सुरत्राणाय तमानतो यात्रा येन [] - यांच संघपतिना शत्रुंजये कारिता । साधूनां ममेव सा च विचिता के प्रतिष्ठाता दही श्रीकर्मराज ॥ २८० येनोवार भवति भने कारितः पुंडरीके । स्वामीवारी विमदमतिमा दुर्ग तमोन चक्रे । येनाकारि प्रवरविधिना तीर्थनाथप्रतिष्ठा प्राप्ता नविन सर्वदेवप्रतिष्ठा सौम्यले Metre: Sardalavikriḍita. Metre: Indravajra. • Perhaps सत्पुखकार्याचि. Metre: Indravajok. 1 Metre: Indravajra. Metre: Indravam. as Metre: E&rdQlavikridita. Rend ST. * Metre: Mandakranta Read ठा, तेन, ठा.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy