SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ JAINA INSCRIPTIONS FROM SATRUMJAYA. सबंदनी दातृसुरद्रुमश्च [1] _____L. 6. गः सुवापि विहारसारः । जिनेश्वरनात्रपवित्रभूमि: [] श्रीचित्रकूटः सुरशैलतुल्यः ॥ ३ विशालसालक्षिति लोचनाभो [0]] रम्यो नृणां लोचनचित्रकारी [0] विचित्रकूटो गिरिचित्रकूटो [] लोकस्तु यत्राखिलकूटमुक्ताः ॥ ४ तत्र श्रीकुं8. भराजो ऽभूत् कुंभोद्भवनिभो नृपः । वैरिवर्ग: समुद्रो हि येन पीत: क्षणात् चितौ ॥" [त] त्पुत्रो राजमलोभूदाज्ञां म9. ल इवोत्कटः । सुतः संग्रामसिंहो ऽस्य संग्रामविजयी नृपः ॥ तत्पभूषणमणि: सिंहेंद्रवत्पराक्रमी। रत्नसिंहा 10. धुना राजा राजलक्ष्ममा विराजते ॥ ७ इतश्च गोपाहगिरी गरिष्ट: [1] श्रीबप्पभट्टिप्रतिबोधितश्च । श्रीआमराजो ऽजनि तस्य पनी [] काचिहभूव व्यवहारिपुत्री ॥ ८० तत्कुक्षिजाता[:]किल राजकोष्टा [] गाराहगोत्रे मुक्कतैकपात्रे । श्रीउशवंशे विशदे 12. विशाल [] तस्यान्वये ऽमी पुरुषा प्रसिद्धाः ॥ ८॥ श्रीसरणदेवनामा तत्पुत्री रामदेवनामाभूत् । लक्ष्मीसिंहः पुत्रोवस्त ]तत्यु वो भुवनपालाख्यः ॥ १०॥ श्रीभोजराजपुत्रो- - रसिंहाख्य एव तत्पुषः । षेताकस्तत्पुत्रो नरसिंहः तत्सु 11. 13. Metre of verses 5-7, Anushtubh. » Read 15 • Metre : Upajati. Read गरिहः. Metre : Indravajra. Read 'कोष्ठा । श्रीपों पक्षपा.. * Metre of versex 10-19, Argå. » Looks like T
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy