SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ L.20. " 21. , 22. SRIDHARA'S DEVAPATTANA PRASASTI. 443 सामिवाचुतः। पनायतास्वा कुलकरवाकरप्रवोधकः श्रीधरनामचंद्रमा :२६ [*] धीरोदपूरपरिपांडुरपुथकीर्ति रोगमेष मुरु--बमातनोति । ---------नमंशतिः श्रीभीमभू पतिनियोगिजनकमान्यः २० [*]° पाशी परंपरा सेयमूयाभट्टस्य तायते [1] चौलुक्यवस्नाकुलयोराकल्यं प्रीतिरक्षता ॥ २८ [urn कात्या चंद्रति तेजसा----------- --त्तानपदामजत्यखि लसंपत्त्या धनाध्यति । [वृत्त्या] सागरति प्रभावविधिना नित्यं विरचत्य सौ की रामति रूपसंदरतया कंदप्पति श्रीधर :२८[..]m नि:सीमसं---------- --------गुरुभिर्निबधः। सौजन्यनी,28. रनिधिवतसत्वसीमा जागतिं चास्य हृदये पुरुषः पुराणः ॥३० [.] श्रीधरोपि न वै कुंठः सर्वञोपि न नास्तिवित। ईखरोपि न कामारिरि-------[॥३१ त[वानिशं विबुध]पादपकामधेनुमुख्या:स- मस्तजनवांछितदा भवंतु। किंवच्य संत्यभयदानवशंवदवविस्मेरवनविनयप्रमुखा विशेषाः ॥३२ [*]3s जंबालस्तुहिनायते [पिकतति: श्रीराजहंसायते] [कालिंदी]--दायते हरगलः धीरोदवेला"25. यते। शौरिः सीरधरायते जनगिरिः प्रालयलायते यत्की. सुपयस्यते क्षितिगवी राहुः प्रयांकायते॥[.] निर्मात्यं [चंद्रदेवो] ------------ क्षीरोदः पादशौचास* Motre, Vaniastha.-भबीपयेम इयिका रीपिपी.-1 - Metre, bordelavikridita-मुलौतानपदा-[V.G.03 [V.G.0.] Metre, Vasantatilake-नि:सौमसंपदुदयेवनिधानीतुरा. WMetre, Vuantatilaka.-पुरुषायुषमा,-वासरावपरि-कल्पमानजनतागु -[V.G.0.] नवनमंड-[V.G.0.] * Metre, Anushtubh.-"रिदीपि न पाहा.-[V.G.0.] - Metre, Anushtubb, संयंत्रयाभूदनवायते (नव्याभूदिव| Motre, Vasantatilate रखी)-[V.G.0.] * Metre, Barddlavikridita.-कबिंदी मबहावते.-[V. G.0.] 3. " 24.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy