SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ 440 EPIGRAPHIA INDICA. L.2. ----रनाथ: सुरनदी सरूपा विधाण: शिरसि गिरिजाक्षेपविषयः ॥२ [॥"] पुणातु स्फुरदधविश्वमभृतः कृष्णस्य वक्षस्थलघेखत्कौस्तुभकांतिभिः कवचिता लक्ष्मीकटाक्षावलिः । या संभोगभरालसा तनुत13. -- जन्यविन्यासभूर्दारिद्राद्रुमदावपावकशिखाकारानिशं व: श्रियं ॥३ [*] श्रीसोमनाथायतनस्य रेखा भूमरिवोहागुलिरत्र भाति । अनन्यसाधारणशोभमेतत्पुरं पुराररिति सूचयंती॥ ४ [*]' महीवदनपंकजंभुवन --भूषाविधिनिधिः सकलसंपदा त्रिपुरवैरिण: सम्मतं । तदेतदतिदुःसहक्षयविनाशसिद्धौ पुरा शशांकरचित पुर जयति वारिधः सविधौ। ५ [*] अस्ति स्वस्तिमदंबुजासननिभैरध्यासितं यज्वभिधूमध्यामलिता -लांवरतलं स्थानं बयोकेलिभूः । अभ्यर्थं हिजपुंगवाबगरमित्य.दुचडामणिः । प्रादादष्टकुलान्वयापरचतुःषध्यस्व तुष्टय च यत् ॥ [*]° शांडिल्याख्योदप्रवंधायकेतुर्गोत्रं ख्यातं नाम वस्त्राकुलं यत् । ऊया, 8. - हा देवयुस्तत्र जज्ञे दैवज्ञत्वं यस्य सान्वर्थमासीत् ॥ ७ [*]° यदीयाशीर्वादैरमरपतिकाप्पण्यजनक भुनक्ति स्मायत्तं निहतरिपु राज्यं चिरतरं । निहत्य मापालानणहिलपुर मूलनृपतिः प्रभुत्वं तत्पुवेष्ववत सुकृतार्थव्यवसितं ॥ ८ [*]" गंगाप्रवाह7. प्रतिमा बभूवुस्तस्यात्मजा माधवललभाभाः। ते मूलराजन पुरस्कृताच भगीरथेनेव यशोऽवतसाः ॥ [*]" वापीकूपतडागकुट्टिममठप्रासादसत्रालयान् सौवर्णध्वजतोरणपणेपुरग्रामप्रपामंडपान्। कीर्तिश्रीसुक्तप्रदावरप 5 Merre Sikharint- Restore देयात्परमसुरी-[V. G.0.2 'क्षेप-विषयां erroneously,-[V.G.0.] • Metre, Kardalavikridita. - Restore तनुवटे सौजन्य - [V. G.0 TMetre, Upajati.-Read योहागुपि. • Motre, Prithvi-Restore अपनवास-[V.G.0.] Metre, Sardulavikridita-Restore ध्यामलितामला| Dele stop after °चूडामचिः | Metre, Salint-Restore कयाभही;- या(वय erroneously -[V.G.O.. II Metre, Sikharint ] Metre, Upajati.-Dele Avagraha in यशीवतंसाः
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy