SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ 420 नो। EPIGRAPHIA INDICA लंका किं नाम दुर्ग जलनिधिरविता यत्र सा काल[काका [प्रा] वृटका[ले विवगैरपि गलितमदर्या वियतेति माL.48. यो धत्ते क्षीरवारांनिधिमुपरि पर राजहंसैरगम्य स्तदुर्ग चित्रकूटी जति वसुमतीमंडनं भूरिभूमिः ॥ ६ ॥ सौभाग्यैकमहौषधिर्भगवती यस्मिन्भवानी स्वयं जागर्ति प्रियसविधानवसतिः साध्वीजनानां गुरुः ॥(1) देवः सोपि समस्तनाकरमणीसंतानदामव्रज___प्रश्चयोतमकरंदबिंदुसुरभिप्रस्फारनृत्यांगण: ॥ ७० ॥' सेवा49. हेवाकदेवस्तुतहरचरितप्रोबसद्धावसंप-10 सद्यःखिद्यद्वानोकतसुरवसवनस्कारसौरभ्यहारि" यहारि प्रातिभाव्यं वहति मुगदृशां मज्जतीनामजलं पातिव्रत्ये समंतात्ममधिकसुभगंभावुकत्वेपि शखत् ॥ ०१॥" गिरिः कैलासो यहशमुखभुजोछासनदिनालझूलस्थामा प्रभवति न नाव्यं विहितुं ॥(0) 50. प्रदेशप्राग्भारप्र[*]तिरमणीये तदधुना समिशः श्रीमानित वसति गोरोसहचरः ॥७२॥ एकैकग्रावतावत्वतिमुषितमहासर्वकर्मीणमा क्वत्वा प्रासादमाशामुखमुकुरमतिव्योमसीमानमस्य । यस्याशेषोपचारक्षमधनमुदितारी-16 होरः श्रीमोकलेंद्री धनपुरमुचितं ग्राममायामिसोमं ॥ ७३ ॥" अब्दे बाणाष्टवेदक्षितिपरिकलित 5l. विक्रमांभोजबंधोः पुण्ये मासे तपस्ये सवितरि मकर याति जीवे घटस्थ ॥(1) पने शुक्लेतरस्मिन्मुरगुरुदिवसे चार्यमद्धे तृतीया तिथ्यां देवप्रतिष्ठामयमकततरां मोकलो भूमिपाल: ॥ १४ ॥ उम्मीलद्यागयात्रोद्यतसुरतरुणीगीतसंग्रामधामा सुत्रामा यावदीष्टे त्रिदशपरपरीपालनस्पष्ट नीति: । पर्यायोपात्तभूनां स्फुरति दशशती शेषमूही च याव52. तावप्रस्फारलक्ष्मीरवतु" वसुमती मोकलेंद्रस्य बाहः ॥ ७५ ॥ श्रीमद्दशपुरज्ञातिर्भविष्णोस्तनवः । नाकनाथनामायमलिखत् कतिमुच्च (लव)ला ॥१॥ • Read रचिता. • The aksharas in these brackets are damaged. Kend भूतिभूमि:(?) • Metre: Sragdhara. ' Metre: Sirdalavikridita. • Red मेवाहवाकि ; originally देवास्त° was engraved. " Read तमुखवसमा 19 Metre : Sragdbar. - Read समिशः or ममाधौनः, which are both names oi Biva. Metre: Sikharini. 15 Six aksharas of this line are omitted; the last word of the line must have been marcha. 16 Metre of verses 73-75: Sragdhari, - Read तावत्प 1 Metre: bloks (Anushtubh).
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy