SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ CHITORGADH INSCRIPTION OF MOKALA OF MEWAD. 417 L. 38. पुकरिजलदा प्राप्तकालोपयोगा यस्येषुवातभिवाः खलु रुधिरजलं पूरि" वर्षति सद्यः ॥ ४७ ॥ . अस्य प्रौढप्रयाणक्षणरणरण*]कहेषमानोरमान-r0 स्मगर्विव[य]क्रमणभरभवलिधारांधकारं। ना[शं ने?]ता विवस्त्रानिति तु विरमतु ध्वस्तनेवप्रकाशः स्वानखानखवर्णान्यदि परिचिनुते तत्स भाग्यं महीयः 34. ॥४८॥ वासो नाशासु भाखत्कररुचिररुचाभासिताखस्य वैरात् पारावारांतरायादपि न हि गमनं दूरममादकस्मात् । सेवाहेवाकमेवाचरत बहुमतं दत्त वित्तं नितांत [मंत्रीमात्यैरकारि प्रतिषिमतसदी भूपतेमोकलस्य"४८॥ प्रष्टप्रौढारिवर्गप्रथितपुरब(व)लमधूमप्रचारै धुमं व्र(ब) मां35. डभांडीदरमतिविपुलं वीच्य दक्षेषु मुख्यः । कीगलपं सुधीत्थं कलयति बलवान्दिग्वधूकिंकराभि "स्तारातबिंदुवृंदच्छुरणबहुरुचा योबरणावृताभिः ॥ ५ ॥ नेता पातीत्तराशा यवननरपति लुंटिताशेषसेनं पेरीज कीर्तिवल्लीकुसुममुरुमतिर्योकरीसंगरस्थः । पनीशाक्रांतिवार्ता कलयति कलया कीर्तिता यस्य हेला पंचास्यस्येव माद्याजदलनरुचेर्लीलया रंकुभंगः ॥ ५१॥ पारूढः सविता तुलां कलयति दाडीचतां कन्यया दूर मुक्तपरिग्रही बहुरुचा चित्रीशसहस्तया । धोरोयं पदमुत्तमं तु विधिना प्राप्तस्तुला गाहते कन्याभिवियतेतमा क्षितिभुजां श्रीमोकलमापतिः (।) ५२॥" 37. मानवाणमना मनागपि मनोरन्यननीतिव्रती नो जानाति निजप्रतापमतुलं सिंहो यथा विक्रम । मन्ये भास्वरहेमराशिमिषतो धाता तुलायामधा देतस्मादपि सोगमञ्च गुरुतामद्यापि जा[ना]ति किं ॥ ५३॥ दृष्ट्वा हाटककोटिकूटमतुल दानाय मानाधिक सद्यः शोधित[सूत्र तैकमतयः संशेरते शाब्दिकाः । शक्रप्रार्थित हेमदे सुरतरौ किं किं नु चिंतामणौ हेमाद्रौ शकलीकृते किमु तुलाशब्दस्तु संकेतितः॥ ५४ ॥ * Read 'नखदाः . is not clear. Perhaps the intended reading my be 5 Read भूरि. ताराबहि. - Read रुपमाची. This is not quite clear in the original. 71 Read wat * Perhaps altered to 1. 1 Here, again, the reading is quite certain, but the sense! 15 Metre of verses 52-54: Sa dal vikridita. 36.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy