SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ 415 CHITORGADH INSCRIPTION OF MOKALA OF MEWAD. दारिद्रग्रोपहत विबोधयति यद्दष्टाहिदष्टं यथा जाप्यं करणंपधाधितं मुविमलं यबाममंबा- . L22. धरं॥ ३३ ॥ तत्सूनुः किल लक्षसिंहनृपतिः ख्यातो गुणग्रामणी-" रुद्यहानफलामलार्जुनयशोवनीमतन्नीतमः । यत्तेजःशिखिनो [विपक्षवनितानेबांबुजातधुते: काष्ठांताक्रमणं [भ]टित्यनुदिनं नाभूहिचारास्पद ॥२४॥ रामः किं जितदूषण: सुभरती रामानु रागास्पद शबुधः किमु लक्ष्मणोदयभरः सुग्रीव इहांगदः । तारावलभ उत्तमेन वपुषालंकारमा[यादतो यो रामायणनायकैकतनुतां द्रष्टुं विधावा कृतः ॥ २५ ॥ दानादुहामसामा शरणगतजनबाणपाषाणसीमा भीमासीमैकधामा शतमखपुरतो विहिषा गी तनामा। पचामारामदामा मखमुखविलसमधमोच्चसामा" सामाशेषरोमा धरणिसुरतरुर्लक्षसिंहःस धीमान् ॥ २६ ॥ वैरिक्षोणींद्रमत्तहिरदमदनुदा सिंहतः शुइसारा दारादुहीतकीर्तेरमरपुरभिष[काति]निरीतमूर्तेः । दाने माने कपाणे यमसि 25. महसि [वा] साधुवाण्यां वपाण्यां वीरामचचितीशानगति न हि परः ख्यातभक्ति: सुभुतिः ॥ ३७॥ नीतिप्रीतिभुजार्जितानि [लक्ष]शी रत्नानि यनादयं दायं दायममायया व्यतनुत ध्वस्तांतरायां गया । तीर्थानां करमाकलय्य विधिनान्यत्रापि युक्त" ध. 26. 27. प्रौढयावनिबहतीर्थसरसीजाग्रद्योभोरुहः ॥ ३८॥ संग्रामेषु गतागतानि विद[धम परैर्लचितो दत्वा(चा) लक्षमपि स्वयं न तनुते संतोषममेक्षणः । कुर्वाण: किल कानकीमपि तुला तत्खंडबिंबच्छला. [M] खाँ तनुमातनोदिति नृपो लक्षप्रथो जायन ॥३८॥ दाने हेनस्तुलायां मखभुवि बहुधा शहिमापादिता*]नां भावजांबनदानां कुकिजनभरैस्तर्किता राशयीस्थ ॥(1) • The word बह before दुष्टा appears rather superfiuous, Metre of vernes 36 and 37: Sragdhara. Metre of versea 33-35: Sardalavikridita. " Read 'नुदः Originally car was engraved. 57 The sign of antsvdra of is very faint. One would expect f. 58 Metre of verses 38 and 39: Sardalavikridita. -Originally 'तपयंत wwengraved. Read जाबत. * Rand 'भमभूमी.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy