SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ L. 2. CHITORGADH INSCRIPTION OF MOKALA OF MEWAD. ता साक्षी तत्प्रतिभूः पुनर्भवति सन्मिहार्थसंदर्शनः । जात्यैवेषु" विनश्वरेषु सकलं दाता विविक्तः फलं देव: स्वस्तिकरः परः स सततं स्तादेकलिंगाभिधः ॥ २ ॥ भूमीभृत्स्वयमे [धि]तस्थितिरियं गुर्वी नगा बंधवो विध्योगस्ताचरितो न चकितः प्राखापयद्राह्मणान् "। कन्या मान्यतमा महोत्सबविधा 3. बित्येक / यामानीनयदर्चनाय गिरिजा विध्यालया सावतात् ॥ १ ॥ कालिंदीतटकुंजबञ्चवसतिः सेयं प्रिया राधिका स्मर्त्तव्यं ननु रुक्मिणी न भवती हुं चारुहासिन्यसि । युना[सि] कलावती सुविदितं त्वं सत्यभामेन्यया नोक्तासोति विनिङ्गुतोक्तमुदितश्लेषोच्युतः पातु वः ॥ ४ ॥ स्फारन्यायीन्ववायो गुहिलनरपतेर 6. तिति व्यंस्तीभूतांतरायो वसतिरिह युगे धर्म्यंकर्योदयस्य । शवद्यागानुरागे (ग) स्थिरविमलनिधौ भूरिभोगोनभागां भूवोननां विधत्ते सपदि मतमखी" यत्र संभूय शक्रः ॥५॥ याव्हेतोरचलन्मतिर्दिशि दिशि प्रातमानीपति निर्यविवनवाहिनीपरिवृतो नानाधनकाकरः । अत्यक्तचितिविग्रहो मुनिकथागीतादिगोवस्थितिविंध्यी वं 5. बंधुतां वितनुते यच्चीपपचत्रियः ।[1] 4 u" वंशे तत्रारिसिंहः चितिपतिरजनि क्षत्रनचवलक्ष्मीवीक्षादक्षोरुयुत्क्ष्माबहुलजरज निध्वंसभास्वद्गभस्तिः । विंध्यावंध्यप्रदेशस्फुरदमलखनिव्यक्तरत्नाकरत्व स्कारश्रीमदपाटचितिव (व) लयवन्धपायोदचंद्र नरपतिररिसिंहः शस्त्रास्त्रोपदेष्टा वितरणर णकर्णो विश्वविख्यात वर्णः ॥ ( 1 ) स्फुरदमलगुषोधः पुष्यमच्योरुनामा नयविनयवियेकोद्यानपुंस्कोकिलः सन् ॥८॥ विभ्यसिंहपदादमुच सकरी ननं मघोनो यतो वाजी स (च) वितताध्वरभु" नीचेः यया गच्छति । आइतः कयमेरु" वाहनमृतं देवापीबहा 14 Rend जल्येनेषु.. 14 I should have expected प्रस्थापयन्त्रा. 16 The reading of this line is perfectly clear in the impres sion, but the end of it yields no suitable sense. 17 Read शतमणी. 38 Metre : Sragdhara. 19 Metre: Bardalavikridita 20 पाथोद ‘cloud' is apparently used here in the sense of पायोधि ' ocean' Originally 'हुग्धा' was engraved. 22 Metre : Sragdhara. 22 Metro : Malini. * Originally 'सतोवर was engraved. 24 Read कथमेतु. 411 3 G 2
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy