SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ 360 EPIGRAPHIA INDICA. L. [6.] दराजीव लयते ॥ (6)." संवत्महमके हिषष्ठ्यत्तरशताभ्यधिके कार्तिकीर्णमास्ये भौम दिने पि संवत् १९६२ सुदि ५ भौमे अद्येह श्रीमद्विष्णुपुरावासितश्री[7.] विनयकटके सकलकल्मषक्षयकारियां गंगायां सात्वा ॥ यथाविधान मंत्रदेवऋषिमनुथ भूतपितृस्तयित्वा । सूर्य भट्टारकं संपूज्य । भगवन्तं महख[8.] र समभ्यश्च । विश्वाधारं वासुदेवं समाराध्य । मंत्रपूतं भुतवह हुत्वा । पंचालदेशे जीपा वतीपत्तलायां उसिथागामे समस्तविषयसार्ववर्तिसमस्त[9.] महत्तमजनपदान्मंबोधयति समाज्ञापयति ॥ यथा ग्रामोयं मया खसीमातणयतिगोचर पर्यन्तः सजलस्थल: साममधूकः सगर्लोषरपाषाण: स[10.] नदीवनलीहलवणाकरः सदशापराधदण्डः साकाशपाताल: वसीमाचतुराघाटविशुद्धान्तः पूर्वदत्तदेवव्राधणवर्जितः । नलिनीदलगतजल । [11.] लवतरलतर प्राणिना जीवित" विज्ञाय । करिकलभकर्णाग्रविलसितचपला लक्ष्मी विलोक्य । जलवुडुदाकारं यौवन परिज्ञाय । कदलीदण्डव[12.] त् संसारमसारतर" समाकलय्य ॥ साविथदेशनिर्गताय वाजसनेयसाखोमगाय बंधुलगोचाय वधुल अघमर्षणविश्वामित्रत्रिप्रवराय ॥ [13.] दीक्षितनागानदपौत्राय दीक्षितपुरवासपुत्राय यजुर्वेदविद्यानलिनीविकासनप्रत्यक्षमास्क राय दीक्षितवील्हाकाय । श्रद्धाविशुद्धमनसा [14.] महाराजपुत्रश्चीमगोविदचंद्रदेवेन कुशपूतहस्तोदकेन कार्तिक्या निमित्ते सम्यगाजयाने ब्राधणार्या मातापित्रोरामनच यशःपुण्यवि[16.] वृक्ष्ये चंद्रादिधिक्षिर्तिपवनाम्बराणि यावत् शासनीकृत्य प्रदत्त: ॥ मत्वा यहीयमान भागभागकूटकदशवधविशतिछवथाकेरे तुरु[16.] कदण्डप्रभृतिसर्बोदायान तत् सर्वमस्मै निसेदनीय ॥ ये यास्यन्ति महीभृतो मम कुले कि वा परस्मित्पुरस्तोषामेष मयाजलिविरचित्ता नादेय[17.] सत् कियत् दूर्बामाचमपि स्वधम्मनिरता दत्त सदा पाल्यता वायुर्वास्यति तम्प्यति प्रतपन श्रुत्व मुनीना वचः ॥ (7)." अनाथ पौराणिका: । [18.] शोकाः ॥ भूमि यः प्रतिग्रजाति यश्च भूमि प्रयच्छति । उभौ तौ पुण्यकाणी नियत . खर्मागामिनी ॥ (8). योचितं प्रतियहाति ददात्यर्चि[19.] तमेव वा । तावुभौ गच्छतः स्वर्ग नरकं तु विपर्यये ॥ (9). वहुदिर्वसुधा भुक्ता राजभिः सग रादिभिः । यस्य सत्य यदा भुगिस्तम्य तस्य वदा [20.] फलं" ॥ (10). यानीह दत्तानि पुरा नरेन्द्रर्दानानि धमार्थयशस्कराणि । निम्माल्यवत्तप्रति मानि तानि को नाम साधुः पुनराददीत ॥ (11). अस्मत्कुलं पर4 Metre : Sloka (Anushtabh). माम्बराधि . . शासनौकन्य. Read 'पौर्णमास्यां and tv instead of ५. ___Read °सादायान् निवेदनीयम् • Read गायां मनदेवऋषिमनुष्यभूपितृतर्पवित्वा . . ___- Read परथिम्पुरतेषामेष मयाअतिविरचिती नादयमखान महिवर..मापन हसवई पञ्चायाम पावत्ति पदान सम्बीध कियत् । . खधर्म दत्तं . पाचवां वावति , वृत्वा मुनीना remove the unnecessary signs of punctuation. A Metre: Sardalavikridita. Strike out the unnecessary punotuation after मय: and| " Read भूमि read प्राचिन नौवितं. 20 Metre : Kiska (Anushtubb), and in the two following - Read बुहुदा सारतर. - Read याचामुगाय वन्धुखाघमर्ष म Read बहुभिर्व° . यस्य यस्य यदा भूमिसम्म तस्य नदा -Read नागानन्द यजुर्वेद | फखम् । ___n Rand श्रीमहीविन्दचन्दवन . . सम्यगाइया' . Read निर्माल्यवानप्रतिमानि तानि ब्रामचाय . . 'रात्मनः .. पदाौदधिचितिपव- Metre : Indravajra verses.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy