SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ 354 EPIGRAPHIA INDICA. I. [50] [आालिमादाय नैपोशकारयो विवादभूमेर्वाव्यर्वमादाय लच्छुवास्तिकवाटीसमेत घाटचम्पकः शीमा वे [60.] लवचीपटानवपल । दचिचदिमः कुम्भकारभोग्यवहि: मीमा कोष्टोहाडादृङ्क्षवोलयायत हेलावणामुणमा [61.] दाय दिषदाखियावत । चग्निदियः सोमा एवं चटसीमा दितीयपटक । ॥ ॥ चतुद्दश पता: ॥ सन्तिपाट I [62.] कन्तु मन्दराग्रामसंयुत वडाविसयसम्म भूपेति निषयात (20) सायीपाय संयुरोप [68.] स्रवजितं I यावचन्द्रासभोग्यं यावदिच्छाक्रियाफलं । जलथलखितारवाट गोवाट (30). कोड व [64] च करिस्वति वयमिदं यः कारयिष्यत्यसो पुत्रादिचयमभ्युदीया निरये कव्यान्तरं यास्यति । यः श्लाघाः परिपा Plate III, B. [65] स्वति सुतेवितः स किं परिभुज्य यास्यति चिरादिचीरेवं पदं (31). यावास्करमकर ॥ ). [66] ताराभूषरपधिवसुधायाः । ताबलियतु नृपतेः कीसि:" श्रीवेद्यदेवस्य (32) म राजगुरोः पुत्रः श्रीमुरारईि [67.] जन्मन: पद्मागर्भोद्भवचक्रे प्रसस्तिं श्रीमनोरथ: ॥ ( 33 ). देवोयं रिपुचक्रविक्रमकथाप्रत्यर्थिदोविवमः - [88.] परिभ्वमवनयोमीलयमः श्रीधरः। एती सुदितो दिजातिपतये धनाधिकारार्थितवोगोनन्दनकोवि [69.] दैकवचसा प्रादादिदं सामनं * ॥ ( 34 ). कर्णभद्रेण भद्रेण शिल्पिनानल्पबुद्धिना । ता विनयनमेव निति [70.] साधुकीचा" । (35). एतादृये मुनिवचनानि भवन्ति । खदत्तां परदताम्वा यो हरेत वसुari । स विष्ठायां कमिर्भूत्वा [71.] पच्यते पितृभिस्सह ॥ गामेका स्वर्णमेकम्वा भूमेरप्यर्द्धमङ्गुलं हरबरकमायाति यावदाह[72] तवं वभिर्वसुधा दत्ता राजभिः समरादिभिः यस्य यस्य यदा भूमिस्ततस्तदा फ [73]" TRANSLATION. Om! Salutation to the holy Vasudeva! Hail ! Verse. (1.) Glorious is Hari; the pillar for measuring the sky; the receptacle in which are preserved the germs of the transmigratory world; the boar whose form, assumed by him in sport, terminates with space, (ie. is all-pervading). (2.) In the race of the Sun, who is the right eye of Hari, was born of yore the king Vigrahapala, perfect in every accomplishment. ** Read° भ्रज्ञ” “संयुतम् 'विषय' निषयात्. mn Road सव्यांयी" बज्जितम् यावचन्द्रार्क संभाग्यं फलम् संयुतम् Rend कोष्ठे करिष्यति कारयिष्यति परिपावयिष्यति सुविशिष्यते खलक पदम् | Metre: Sardalavikridita. # Road 'भूधरपयोधि "लसतु कीर्त्तिः 24. Metre : Pathyärya 75 Read ft. Metre: Pathy&vaktra. 76 Read दो लयमा: शासनम् - Metro: Bardalavikridita. 77 Metre: Pathyåvaktra. 7# Read परदनां वा वसुन्धराम् गामेकां स्वयंमेकं वा मनुजम् । संप्रवम् फलम् ।
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy