SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ 346 EPIGRAPHIA INDICA. L. 6. अपि न [स्मयान्धा] नमा: सुदूरमथ चोबतिमूर्तिभाजः । निस्विकनिष्ठुरकरा: [क]पयाकुलाच ये चार्थिकल्पतरव: शिवशौरिभक्ताः ॥-[11]. सवीमानादिसिकोथ कदाचिदटवीमिमा । प्रारधी(बी)खेलनोद्युक्त प्रविवेशावनीखरः -[12]. पादिदेश 7. समाइय स पनीवितयाज्जन । यूयमद्यावलगकमस्मभ्यं ददताखिति । -[13]. अञ्चत्यस्तन्समाकर्ण्य [तूर्णंम्व(म्ब)लपरिग्रहः ॥(0) वणिनां भातर ज्येष्ठमुदयमानमुपागमत् । -[14]. राजोवलगनार्थाय तमभ्ययं प्रयत्नतः । प्रेषयामास तन्मोपि वल्लभोभूमहीपते: । -[15]. 8. अल्परहोभिरनुभूय नृपप्रसाद श्रीपट्टव(ब)न्धमधिगम्य तत: क्रमेण । श्रीपादिसिनपतिम्परिवो(बो)ध्य"[]न [सन्मानितो धमरथाल्मलिपनिलोकः॥"[16]. तुष्टास्ततो भ्रमरशाल्मलिवासिनस्ते भूयस्तमागतमुपेत्य जना प्रणम्य । राजा भव त्वमिह पालय पक्षिमेतामित्या दि तत्परधियोभिदधुस्तमुच्चैः । -[17]. एवबाम भवविति प्रतिवचस्तस्मात्समाकर्ण्य ते तस्मे राज्यपदन्ददुः क्षितिभृताप्यान्नापि[तास्तत्वत । सोस्मिन्विक्कमखण्डितारिमुभटश्रेणि: अतार्थविरं राज्यविर्जितसर्वपक्षिरकरोबानोदयाख्यो नूपः ॥ -[18]. यस्य त्यागनयान्वयोवतिगुणग्रामाधिपत्याग्निता 10. कीर्तिचन्द्रकरावदातसुभगामद्यापि सोत्कण्ठिताः । गेहासोनसुरानाजनक्कतप्रीतिन्मुरेन्द्रालय प्रान्तप्रोत्थितकल्पपादपतले गायन्ति सिद्धस्त्रियः । -[19]. पागत्योदयमानस्तु तैरेवाभ्यर्थितस्तदा । पशीयेपि राज्यार्थभातरी विससन स: -[20]. श्रीमाच्छीधौतमानाख्यः प्रख्यातो [न] भूति - Read चीनवम् Read निखिं. - Read °सिंडीय. * Metre of verses 12-15; Sloka (Anashtabh). * Originally it was engraved, but it has been altered to 'अभ्यं. Read 'सममा * Of the aksharas in brackets the upper portion is broken away. - Readसीपि तबीपि. * Observe again the hiatus in ute; and read सिं. # Read संमानिती. 46 Metre of verses 16 and 17: Vasantatilaka. * Metre of verses 18 and 19: Sardůlavikridita. Read °ौति सुरे. WMetre of verses 20-23: Bloka (Anushtubh), , - Read श्रीमाञ्छौं. • The akshara in brackets wa originally omitted, and. is engraved above the line
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy