SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ 334 EPIGRAPHIA INDICA. L.b. विलुप्तविलसहिद्याधने धन्विनां वीराणां धुरि चक्रपाणिरभवद्दामोदरस्थात्मजः । यो वाल्मीकिरिवावतारितगिराधारः स विश्वस्थि[1] "वंजस्या - चतुर्मुख इव ख्यातो गुणिग्रामणीः ॥ -[5]. प्रतिस्थिरा पृथु . . .-28 कीर्तिर्गरि[मास्पदं । दिशकं यदि नारूढा तहमत्यन्यथा कथं ॥"-[8]. जातौ वासवकेशवाविव सुतौ तस्मात्सबामरी मारीचादिव कस्य(श्य)पादुपचितां धर्त कुले सत्कियां । ज्यायर्यास्तत्र मनोरथो दशरथस्तस्यानुजन्मा [ययो]7. विद्या[चा]रशचित्वशीलविलसत्कीया पवित्र जगत् ॥8-1]. मुख्यत्वेन सतां यशोभिरखिलोहीतैः स्वकरर्णश्रुतैः सभित्रोपगमेन तैरतिभृतेर्भोगैरयत्नोप[गै:] । धानोरन ययोनरेन्द्रनिहितैः सप्रेमभिः प्रम(ब)यै श्यामानि विषदानमामि विदधे शुभोप्यदभ्रो गुण: ॥ -[8]. तोधातरावतितरां सहजोदितेम प्रेम्णा परस्परमनोहरणाभिरामौ । सौहार्दद्यचरितेषु ययोरधीर: कालोपि न स्खलितमाप कति: कदाचित् ॥-[91. 9. भानीतौ निजराज्यमुज्वलयितुं यत्रात् प्रतीतात्मना सम्वासाय नरेखरेण शिविरों"श्रीवनमानेन तौ । तस्यात्रामवलम्बा(म्बा)तस्कुलमिदं ताभ्यामपि प्रापित काञ्चित् कोटिमनुत्तरां गुणभुव: कीर्विभूतरपि ॥"-[10]. पा 10. सिन्धोर्ग]णनीयगौरवगुणेनैकेम [स]व्येनयो स्तस्मिन्मानपत्तमहीयसि मह प्रापि प्रतीसरता । अन्येनापि पुनर्मह[ल्ल]कधुरा व्यस्तेति विस्तास्थि वेतो सच्चनये(ब)भूवनुरिह प्रकविज्ञानिकौ ॥ -[11]. मरवा श्री11. पुरुषोत्तम [भगवयोहद्यः प्रतिष्ठापदं पारावारतटे पटीयसि लसच्चन्द्रग्रहानेहसि । सर्वस्वम्विततार तर्पितपितृस्तोमः करोलासिते स्तोथैर्यः पिहितस्य पर्वणि विधो: साझथ्यमाप क्षणं ॥ -[12]. सात त्या * Rend वंशस्था. The next three aksharas are quitel 30 Read संवासाय. blurred in the rubbings, and it is impossible to say confidently * One would have expected the neuter fufat. whet they were. » Metre of verses 10-12: Sárdúlavikridita. * Metre : Sardûlavikridita. The aksharu in brackets is doubtfal, and luoks rather "The aksharas, here broken away, were probably तराय- like स्त. * Metre: Sloka (Anushtabh). This is clearly engraved, but I believe the intended resude ** Netre of verses 7 and 8: Sirdalavikrita. | ing to be धरावालि . "Motre: Vasantatilaka. Read सर्वखं वितकार.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy