SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ BENARES COPPER-PLATE INSCRIPTION OF KARNADEVA. 307 L14. कर्मा दिगिभकरनिमाजानुवा(बाहुमहात्मा भूमभ(भ) व(ब)भूव क्षतरिपुनृपतिबा(ब्बा)लहर्षः सुज*]मा । यं महत्तानुरागानुक्कतकतया युगाचारमाथि)त्य वात 16. 15. लान्योन्योपमई स्थिरवसतिरपास्तारिवगैत्रि(स्त्रि)वर्गः (1)- [13]. धन्धोत्र दास(श)रथिरव रिपुसा(शा)स्यो यस्याभवकिमपरं समरोत्सवाय । भूभाभि ]ग्नसकलविषतो . धिगस्मानात्मानमाहवरमादिति य: मुसोच ॥ -[14]. सत्यव्रतकनिरतस्य युधिष्ठिरस्य तस्यानुय(ज): प्रथितवा(बा)हुव(ब)लो व(ब)भूव । दुर्योधनारिव(ब)लवि(वी)रवधैकध न्वी पार्थोपर: कलियुगे युवराजदेवः ।(0) -[15]. भु(भू)भारक्षमदक्स (क्यु)तिप्र[ण*]यिनीमालम्व(म्ब)मानस्तन(न) कुर्बाणः समरपि नाग(क)पथगानागच्छतो विदि[ष*]: ॥(0) 17. विख्या 19. 20. 18. तां भुवि भूरिमार्गगमनामुच्चैईधदाहिनी यः साक्षात्परमेस्व(ख)र[:] समभवत्सम्यक्सि (विण)वाराधनात् ॥ -[16]. तस्मादभूलक्ष्मणराजदेवः पुण्यो(ण्यै)जनाना(नां) जनितव्यवस्थ: । पा(च)वाप्य यं धर्मामिव क्षितीस(श) चिराय लेभे जनता सुखानि -[17]. यः सत्यस्य निधिः सि(थि)यां च सरणि: साम्रा च धाना [च*] यो यो दाता च दयालु रेव च पदं कीलेंस(च) नीतेस(च) यः । तस्यासीत्परमेष दूषणकण[*] कारुन्य(ण्य)पुण्यात्मनः पानापावविवेचनं न यदभूत्सवखदानेष्वपि ॥3-[18]. श्रीस(श)रगणदेव स्ततोभवत्सकलभुवनतलतिलकः । सा(शा)सति वसुधां यस्मिन्पलायित(त) कापि कलिनापि ॥ - [19]. असौ निस्तूंसता यत्र वक्रत्वं पलितागमे [*] रथचक्रषु चारि-98 22. त्वं वायो यौ] खच्छन्दचारिता [*] -[20]. तस्यानुयो(जो)भु(भू)धुवराजदेवः पतिः क्षितेः क्ष[व] कुलप्रमु(सू)तिः । यस्यासिधाराजलधौतमु(मूर्तमि(वि) खिरासि(सी)च(च)पलापि लशि[]"-[21]. पर्थि 21. Metre : Sragdbara. • Read शुशीच. w Metre of verses 14 and 15: Vasentatilaka. . Metre: Bardalavikriilita. * Metre: Upajati. * Metre : Serdülavikridita. ** Motre : Aryl " Read निखिंचता. * Aritva, derived from either aris ** wheel,' or ari an enemy.' 57 Metre : bloka (Anushtabh). Read Tौ :. " Metre : Upajati.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy