SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. 16. 20. L. 16. प्रसिबमिह गोभिलपुत्रगोवन्तवाजनिष्ट नृपतिः किल सपाल: । मौर्यावसज्जितनिरर्गलसैन्धसंघनमीकताखिलमिलद्रिपुचक्रवालः ॥ -[17]. तस्याभवत्तनुभव: प्र णमत्समस्तसामन्तशेखरशिरोमविरचिताई। श्रीवैरिसिन्हवसुधाधिपतिविशाबुरबिंधि परमर्थिजनस्य चोचैः । -[18]. स"वैरिसिव्होप्यनयद्रिपूर्ण कुलानि गभीरगुहाट17. स्वयच तेषामधिशय्य चक्र पुराणि दूरावजितालकानि -[19]. तस्मादजायत समस्तजनाभिवन्धसौन्दर्यशौर्यभरभकरिताहितश्रीः । पृथ्वीपतिबिंजयसिह इति 18. प्रवईमान: सदा जगति यस्य यश:सुधान्य: -[20], तस्याभवमालवमण्डलाधिनाथोदयादित्वसुता सुरूपा । मारिणी श्यामलदेव्युदारचरित्नचिन्तामविरचितश्री: -[21]. 19. मेनायामिव शंकरप्रणयिनी होगीताबायका हीरियामिव रानभानुवनिता दक्षाबजाना मृजः । तस्मादहणदेव्यजायत जगद्रवाचमापते. रतस्याबिज दीर्घवन्यविशदखत्यताकाजति: ॥ -[22]. विवाहविधिमाधाय गयकर्णनरीश्वरः । चक्र प्रीतिम्परामस्थां शिवायामिव शंकरः ॥ -[23]. मारथाला कलशी कलाना लावण्यमाला गु21. पणभूमिः। अस्त पुवायकरणभूपादसौ नरेशवरसिम्हदेवम् ॥"-[24]. अस्य श्रीनरसिनदेवनृपतेः प्रोद्यन्यचन्द्रमा दिम्भित्तीबिंदधातु व(ब)न्धुरसुधासभारगर्भाव।। भूभारम22. वाप्य चैनमुचितं प्रीतिन्तथा प्राप्नुया त्पूर्वेषाव यथा मनागपि महाबोणीभूतां ध्यायति ।"-[26]. पस्थानुजो विजयता जयसिहदेवः सौमित्रिवप्रथमजेनुतरूपसेवः । यो मेघनादव(ब)23. मायमहातिकायसैन्य विषामभिभवन[१] प्रहस्तः ॥ -[20]. पकारयमन्दिरमिन्दुमौलेरिदम्मठेनाजुतभूमिकेन । » Motre of verses 17 and 18, Vasantatilake. W Read दौर्षया. -Originally fr: or नि:, but altered to it. At the] * Metre, Bardalsvikridita. commencement of the next line read affer - Metre, Sloka (Anushtubh), Bend वैरिसिंही. - Read सिंहदवम्. * Metre, Upendravajra. " Metre, Upajati. - Read सिंह - Read श्रीनरसिंह • Read सांप • Metre, Serdalavikridita. 4 Read जयसिं. * Metre, Upajati. * Metre, Vasantatilaki. # Metre, Vasantatilaka.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy