SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ 10 EPIGRAPHIA INDICA. was joined with the weekday on which it commenced, and which was almost entirely filled by it. The two villages Namaüṇḍi and Makara pâṭaka, mentioned in the inscription, I am unable to identify. The Jâuli pattala, which apparently was mentioned also in the lost portion of Yaśahkarna's copper plate, must have been the country around Jabalpur. L. 1. TEXT.' [*] ओं नमः शिवाय ॥ कल्याणितामविकलां भवतां तनोतु भाले कलानिधिकला शशिशेखरस्य ॥ (i) एकैव या प्रमयसार्थगतां दितीया (५) चिम्प्रदोषविरपि करोति नित्यम् - (1). 2. किं माला: कुमुदस्य किं शशिकलाः किन्धक कुरा : किम्वा कथुकिक थुंका: किमयवा मूल्युहमा भाग्यमी । इत्याकिविसर्जिताः विधिरः सचारिनाकापगारिङ्गद्दतरङ्गभङ्गिततयः पुण्यप्र 3. पाः पान्तु वः ॥ [2]. भूतं सदिक्षु यद्दिभाति भुवनं दिवमाद्यबेवानन्दकरं धराचयरसाद्यन्यत्वहेतुव यत् । यहधीहुरधाम यच यजते शीतं यदेकान्तत: पर्य यदरूपमेभिरवतायुधान्य (म)रे 5. शिवः ॥ - [3]. शक्तिहेतिपरप्रीतिहेतुश्चन्द्रकचर्चितः । तावाडंव (ब) र कुर्याबीलकण्ठः प्रियाणि वः [4]. विप्रोवसन्तमसमंचरचाय मतं कलंककला प्रकलं सुधांयोः । कुन्दावदाततरदन्तमिषाद्दधा नः श्रेयः परन्दिशतु वः सदयं डिपास्यः ॥" - [5]. रूपैरनेकैव्वग्वहारजातमातन्बती पातु सरस्वती वः । यज्ञेशलालित्यलवादपि स्यात्सन्सत्सु पुंसाङ्गरिमा गरीयान् [॥*]"8 –[6]. गोवे रात्रिकरस्य भूपति 6. भूद्दि (fr) सहस्रं करा प्रत्येकन्तिजगन्मनोविनयने रात्रिन्दिवं जाग्टविः । तेजोभिर्व्वगतीभृताम्परिभवी नाबा र्यस्याद्याप्यधिगम्यते वसु गतन्रीतं च चौरेश्विरम् ॥” – [7]. तस्या 7. न्वये समभवत्प्रथितः पृथिव्या नाथः कथाद्भुततमापि वृथा न यस्य । कोकनदेव इति विभवदु[दार] रूपबाम बिलोकसुखसंजननेकधाम । " [8]. निविंतगपर्व्वततः प्रत्यपुत्री • See Sir A. Cunningham's Archool. Survey of India, vol. II, p. 88. 7 From the impressions. s Expressed by a symbol. ' Metre, Vasantatilaka. 10 The sign of anusvára in the last word is very faint, but it is there. 11 Read fai T. 12. Metre of verses 2 and 3, Bardalavikridita. 13 Metre, Sloka (Anushṭubb). 14 Metre, Vasantatilaka. 15 Read स्वाससु. 16 Metre, Indravajra. 17 Metre, Sardalavikridita. 18 Metre, Vasantatilaka.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy