SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ NAGPUR STONE INSCRIPTION. 187 31. L. 30. पादाचला: (0) -[41]. स्कार त्वक्सा]रवारस्थगितगुरुतटीकूटकुटाकटा प्रायप्रेशरखुराग्रत्वरित[]रिचमूचक्रच[]म्यमाणाः । येनालजयन्त सेनाकरिकरटतटोहामदानाम्बु(म्बु)गन्ध व्याविहागण्यवन्याहिपकुलपटसध्यामला विध्यपादाः ॥ -[42].. ये दिक्सिन्धुरव(ब) वव: चयमालोलाट्रिसत्तामृतः क्रीडाक्रोडकुटुम्ब (म्ब)का[न्ति]जलमुक्सव (ब)चर्याजुषः । यत्सेनानृपगन्धसिन्धुरमरमबीविहस्तीकते स्तरप्यङ्गकलिङ्गकुञ्चरकुलैयुवा[य] व(ब)दोन्नलिः ॥"-[43]. देवासौ पुरुषोत्तमः स भगवानाथिचिये यः श्रिया 32. येनेदं व(ब)लिवैरिव(ब)न्धविधिना विखं समाशासितं । येनाधारि वसुन्धरति दधतः सानन्दमन्दाक्षता यस्य प्रायपयोनिधी (बु)धजनैाजस्तुतिः प्रस्तुता ॥ -[44]. ये कल्पानलधममडलनिभा: कादम्बि(म्बि)नीविहिषः संवर्शोन्नसितान्धकारसुदनुव्य हियहा(हा)न्धवाः । [व]-- [पाहव बमनुदे पा[थोवगाहोद्यते यंत्मामन्तमतरधरितास्तेप्यम्बु(म्ब)धेर्मयः ॥ -[45]. कुम्भसंभवसोदर्ये यत्रापाचीमुपा[छति । चोलाधी[च] के भूखा] विष्यवा(बा)न्धवतादधे ॥"-[46]. ली[लाभाप्रवने यदीयपृतनासामन्त34. सीमन्तिनीश्रोणि[]णि[विशी]र्यमाणर[]नामुताः पतन्ति स्म याः । ताभिः संप्रति पप्रथेनु प्रथिवीं यत्तामपर्णीपयः पश्याद्यापि तदेव पाखापती ]वातवे [जा]य[A] ॥ -[47]. खामिवेष स सेतुरवभवतो रामन यो मारुति प्रायोपाहत35. शैलरचिती वर्षि शुविख्या]यते । इत्या[दत्य कुतूहलेन कथितं तन)रवज्ञाय यः सेनाहास्तिकसेतुनैव विदधे दीपान्तरोपक्रम ॥ -[48]. पथावभन्योभयथा यमायां यस्यानिधे सर्पति सैन्यसा। प्रभूत्वकीयां ककुभं व्यपायाहो पायितुं पाशभृदप्यपाशः ॥ -[49]. मैनाकप्रमुखा वसन्ति कुहचिकालाग्निरास्ते क्वचि सन्ति कापि तिमिंगिलप्रमतयः कुवापि शेते हरिः । Metre, Särdalavikridits. 44 Metre, Bloks (Anushtabb). Metre, Sngdhark. Metre of verses 47 and 48, Sårdůlavikrilita. 4 Metre of verses 43-45, Sardalavikridita. 40 Metre, Upajati. 36.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy