SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ 183 7. NAGPUR STONE INSCRIPTION. पस्ति प्रस्तगिरीन्द्रगवंगरिमा नीलाश्मसानजस कान्तिवातविडम्वि(म्बि)ताम्ब(म्ब)रतलः श्रीमावगेन्द्रोर्बु(d)दः । यस्य व्योमतलोहिलमिशिखरमाग्भारपद्माकर प्रेात्पद्मपरागचक्रमिL. 6. तरव(ब)माण्डखडायते ॥ -[8]. देवेरातमधमण्डलमिदं मत्र्खेच भूमण्डलं कत्वा धर्मतुलायमानवपुषो यस्यान्तयोन्यस्य च । जाने यावदवतुमिच्छति विधिः किं शक्षमित्येतयो कतावदगादमयशिखरिस्तभावभीमण्डलं ॥ -[9]. लेभे विभिध जलधिप्र धिभूमिचक्रमाकाशचक्रमपि येन दिगन्सनेमि । संसारवत्र्मनि महाविषमे निषब(रण)भग्नोवतैकतटविखरथाचलमी: ॥ -[10]. तस्मिन्बेदविदां वरः स भगवानाकाशगङ्गापय: पूरणावितकान्तकोमलतटेतिष्ठहसिष्ठो सुनिः । यस्नेतानसधूमवर्तियम नां प्रीत्यै पितुर्व (ब्र)बणो गङ्गासङ्गमसिहये समनयद्द(छ) प्राण्डखण्डं प्रति ॥ -[11]. विद्यामहासरिदुपान्तविवर्तिघोरमंसारसैकतविषतामसतमते । यस्य त्रिलोकरथमुत्पथसंप्रवृत्तमुत्तारयन्ति शतशोप्युपदेशवर्याः ॥ -[12]. पायातस्य कदाचन क्षितिपतेराच्छिन्दतः कौशिक स्थाति8. योचितवस्तुजातजननादानन्दिनीं नन्दिनीं । निळता कुपितेन तेन हविषा संहर्षिताह(कोहिषी वोरः श्रीपरमार इत्यनुपम: सत्याभिधानोभवत् ॥ -[13]. राज्यवईनविशालधर्मभृत्सत्यकेतुपृथुकोतिपार्थिवः । वईतेयमहिमांशचन्द्रमःसंततिप्रतिकतिर्यदन्वय : -[14]. वराजरामराजितोनलोडवः सभारतः ।। महेन्द्रचन्द्रयोरिव व्यजायतायमन्वयः ॥ -[15]. स्मिन्वैरिसिंहः क्षितिपतिरभवद्भरिभूतिप्रभावप्रागल्भ्यौदार्यशौर्यप्रचयपरिचयप्राज्यसौराज्यसिषिः । नममापालभालस्थलदलितलुलवान्तको10. टीरकोटिबुबमाणिक्यचक्रस्थपुटितमणिमत्पादपोठोपकण्ठः ॥"-[16]. सर्वाचाविजयप्रयाणसमये यस्येन्द्रनीलप्रभ» Xotre of verses 8 and 9, Sardalsvikridita. * Metre, S&rd dlavikridita. # Metre, Vasantatilaka. 4 Metre, Rathoddhati. Matro, Bardalavikridita. * Metro, Slokas (Arubtabh). Metro, V antatilakt Mote, Angdhart
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy