SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 178 EPIGRAPHIA INDICA. 26. L.21. व सुदर्श(श)नः ॥ -[22]. ध्वजपटविकटान्तभ्रान्तिसर्पत्समीरे मिलदमरसरित्केवश्यमस्योत्तमाङ्गे । तरणिरननुभूतं यामयुग्माभिगम्ये निजरयतुरगाणां वातपृष्ठन्द22. [दा]ति ॥ -[23]. अस्योत्तङ्गोत्त]माङ्गानवरतगमनोष्टिसीदद्रथाङ्गः प्रात: प्रातर्डिनेशो घटयति युगलं चक्रयो/तसंख्यं । शङ्के कूटान्तरालस्थपुटनिपतनोत्था23. --[दण्ड: सायं सायं जनानां" कलयति नितरामक्षवर्ग समग्र -[24]. नयति रथममुच्चेहक्षिणेनोत्तरण स्परति हि दिवसाना कुञ्चनप्राञ्चनानि । त24. oo--[मेरुयातेप्यभिन्नो ध्रुवमनभिविलंघा प्राप्य सोदत्यमन्द। -[25]. अलङ्घयशिखरश्रेणिलङ्घनव्यसनादिव । पातङ्गिर (डि)व्यापत्तिरसपानमभू - [*] -[26]. --- -[व]राहचरणक्षोदादुदञ्चत्किणं पृष्ठं मे तव तत्क्षणोद्धृ]तविसमाया शिरःसन्ततिः । मा गाद्भङ्गमितोपसर्प निदधे तत्तावदेतद्धवं कूर्मास्यापि [व]-. 26. - - ---जवाहे भवन् ॥ -[27]. किं व(ब)हुना ॥ सर्व प्रासादराजोयं नियतं प्रतिभाति नः । यदस्य केतुदण्डाग्रलग्नश्छवा(चा)यते विधुः ॥ -[28]. स्थेयादाकल्पमेतत्सु27. -- -- [रमुख्य व्र(ब)ह्माण्डाधारमू [8]तरजगतीनिश्चलोभावशकोः । कल्पस्यावस्थिति स्तान्मुररिपुशरणं यावदेतच्चकास्तो___ त्येतच्चाशंसनं - woooo-- --[क] रूपं ॥ --[29]. न्यवीविश[त्पुर] चास्मिअष्टौ भट्टान्वसूनिव । दीर्घशाखिकनामानमेभ्यो ग्राममदापः ॥" -[30]. श्रीमल्लक्ष्मणराजो ग्रामं देवा 28. . * Metre, Sloka (Anushtabh). - Read भूत and वातटिन्द. 4 Metre, Maliai. • This may have been altered to read in the original. * Possibly this has been altered to wait. 46 Metre, Sragdbara. * Metre, Malini. • Metre, Sloka (Anushtabh). Metre, Sardalarikridita. * Metre, Sloka (Anushtabby. 50 Metre, Sragdhara. # Metro, Sloka (Anushtubb).
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy