SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 176 EPIGRAPHIA INDICA. L.4. सौम्यो वु(बु)धो न वु(बु)धः । अकविः कविरपि यस्मादतिग्रहोप्येवमग्रहश्चित्रं ॥" -[3]. यदनवधिवितानप्रज्वलज्जातवेदस्तततरखरतापोत्तप्तगात्री धरित्री। दिगिभभुज[ग] राजानन्तकूर्मः समूह कलितदवथुपोडानष्टधैर्यैः कथंचित् ॥" -[43. यश्च ॥ अचीकरत्कुत्र"न देववेश्मान्यचीखनत्कुत्र न वा सरांसि । अविव्यधत्कुत्र" न कूपवा[पी] रकरुपबामवणानि कुत्र ॥ -[]. अवाप्य यं श्रीयुवराजदेवो धराधरं प्राथमिवांशुमाली। प्रापोवतिं व्यस्तसमस्तदोषां मन्तिप्रधान कुलगोवचारूं।" -[6]. न संदिग्धे वे7. दे द्रवदवधिवो(बो)चा पदविधरतर्वस्तर्केष्वप्यनवममतिस्तन्तुगतिषु । य आद्यो वेदान्ते स्मरणनिपुणः काव्यसरणे: स तस्यासीत्सूनुः प्रवित रह सोमेश्वर इति ॥"-[7]. पुस्ते 9. 8. नपास्तमतिरप्रतिमचरित्रे तौर्यत्रिके किमपि यः कुशलो व(ब)भूव । हस्त्यश्वपालनपरीक्षणकर्मशास्त्रे रत्नत्रयेप्यनुपमी धुरि धीमतां च ॥ -[8]. एका कला मूर्ध्नि श[शा]. मौलरिन्दोः कलाः पञ्चदश प्रसिहाः ।। श्रीभट्टसोमेश्वरदीक्षितस्य कल्या:" कलाकार्तयितुं कती कः ॥ - [9]. मेरुः सञ्चितकाञ्चनैकनिचय: पुष्यत्तुषारोत्कररुद्भूती[हुर]जा द्य एव हिमवानौद्री गिरिः स्फाटिकः । अर्थिप्रत्तसमस्तहमनिवहः प्रेवैकवो(बी)धावधि: सौम्योसावुपमीयते कथमिव माभृतयेणामुना ॥ -[10]. अपा[स्तकुंकुम ये11. न नवनीतमनीयत । वपुःप्रणयितां यन्न वशिभिःकर' हि किं ॥ -[11].. .. अपास्तकाञ्चिधूत[मुंज] रन्जुर्गलहगूली [?]त[]रवासाः । अलौकिकत्वेन][विशे]षचारुयं द्यो) षितां पर्वणि वेष एषः ॥ -[12]. अग्नीदग्नीन्विहर विधिवहन्धि होमोपयुक्ता मध्वर्यो गां मुचमपि समं क्षालयाशु मुवेण । तप्ताभिर्भवतु सविधे गार्हपत्यस्य प 12. 1- Metre: Udgiti. 13 Metre: Malini "Originally पचौकरकरल्कुव was engraved, but the first aksharas are struck out. "Originally विव्यिध, but altered to अविव्यध'. * Metre : Upendravajra. 17 Metre: Upajati. * It in somewhat doubtful whether भरणे: or °सरणिः | was engraved. 19 Metre: Sikbarini. 10 Metre: Vasantatilaka. Originally कल्य:, altered to कल्या :. » Metre : Indravajra. - Metre: Sardalavikridita. so Read वपुथ' and 'ईकर. 25 Metre: Sloka (Anushţubh). * Metre: Upajati.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy