SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ JABALPUR COPPER-PLATE OF YASAHKARNADEVA. L. 1. TEXT. ओं [*] ओं नमी व्र(ब) ह्मणे ॥ जयति जलजनाभस्तस्य नाभीसरोजं जयति जयति तस्माज्जातवाना(म)सूतिः ॥(1) अथ जयति स तस्यापत्यमविस्तदक्षास्तदनु जयति जन्म प्राप्तवा नधिवन्धुः।"-[1]. अथ वो(बो)धनमादिराजपुचं एहजामातरमअवान्धवस्य । तनयं जनयांव(ब)भूव राजा गगनाभोगतडागराजहंसः ॥ -[2]. पुत्रं पुरूरवसमौरसमाप सू नुर्देवस्य सप्तजलरासि(शि)रसायनस्य । आसीदनन्यसमभाग्यशतोपभोग्या यस्योर्बसी(शी) च सुकलनमिहोबरा च ॥ -[3]. अत्रान्वये किल शताधिकसप्तिमेधयूपोपरुदयमुनो क्लविविक्तकीर्तिः ॥) सप्ताधि(ब्धि)रबरस(श)नाभरणाभिरामविखं (ख)भ[रा]सु(श)भरतो भरतो व(ब)भूव ॥-[4]. हेलाग्रहीतपुनरुक्तसमस्तस(स) स्त्रो गोत्रे जयत्यधिकमस्य स कार्तवीर्यः ॥(1) 3. b. वैव हैहयनृपान्वयपूर्वपुंसि राजेति नाम स(श)शलक्ष्मणि चक्षमे यः ॥ -[6]. स हिमाचल इव कलचुरिवंस(श)मसूत क्षमाभृतां भर्ता [*]. मुक्तामणिभिरिवामलहत्तैः पूतं महीप तिभिः ॥ -[6]. तत्रान्वये नयवतां प्रवरी नरेन्द्रः पौरन्दरीमिव पुरीं त्रिपुरी पुनानः ॥() पासीन्मदान्धवृपगन्धगजाधि[राज]निर्माथकेसरियुवा युवराजदेवः ॥"-[7]. सिंहासने नृप7. तिसिंहममुष्य सूनुमारूरुपनवनिभर्तुरमात्यमुख्याः ॥(1) कोकल्लमपर्णवचतुष्टयवीचिसंघसंघहरुडचतुरङ्गचमूप्रचारं ॥ -[8]. इन्दुप्रभां निंदति हारगुच्छं जुगुप्सते 8. चंदनमाक्षिपन्ती [] यत्र प्रभो दूरतरं प्रयाते वियोगिनीष प्रतिभाति कीर्तिः ॥"-[9]. मरकतमणिपग्रौढवक्षाः स्मिताक्षी नगरपरिघदैवी (ध्य) लंघय[न्दो]ईयेन । [भिर]सि 9. कुलिस(श)पातो वैरिणां वीरलक्ष्मीपतिरभवदपत्यं यस्य गाङ्गेयदेवः ॥"-[10]. सवीरसिंहासनमौलिर[4] स विक्रमादित्य इति प्रसिद्धः । य[स्माद]कस्मादप[वर्मा ?]. From impressions supplied to me by the Editor and by 16 Metre, Arya. Mr. Fleet. 30 Metre of verses 7 and 8, Vasantatilaka. As the noun • Expressed by a symbol. nirmatha does not seem to occur anywhere else, I suspect it • Read भविबन्धुः to have been pat wrongly for nirmathi (nirndthin). 1 Metre, MAlini. 17 Metre, Upajati. n Read "भगवान्धवस्थ. 18 This word is quite clear in the rubbings. 13 Metre, Aupachchhandasika. 19 Metre, Malini. "Metroot verses 3-5, Vasantatilake
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy