SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 162 EPIGRAPHIA INDICA. मः।" - [4] पा रेवाजनकामतङ्गजमदस्तिम्यच्छिलासमते-" रा गौरीपितुरोखरेन्दुकिरणैः पुथमितिम्रो गिरीः । मार्तण्डास्तमयोदयारणजलादा वारिरा शियाबीत्या यस्य भुवं चकार करदां श्रीदेवपाली नृपः ॥" - [5.] माद्यबानागजेन्द्रस्रवदनवरतोहामदानप्रवाहोअष्टक्षोणीविसर्पिप्रव(ब)ल धनरज:सम्खताशावकाशं" । दिक्षायातभूभृत्परिकरविसरहाहिनीदुर्बिलोकस्तस्थौ श्रीदेवपालो नृपतिरवसरापेक्षया हारि यस्य ॥" - [8.] दशाप्यनल्पमुडुपच्छविपीठमग्रे यस्यासनं नरपति: सुरराजकल्पः । नानानरेन्द्रमुकुटाहितपादपामः सिहांसन सचS. कितः स्वयमाससाद ॥" - [7.] तस्य श्रीशर्करादेव्यामवेः मोम इव विजः [*] प्रभूत्सोमेश्वरः श्रीमान् परमेश्वरवल्लभ: ॥ - [8.] नधान्तम्विकटं धमञ्चयतुलामारुध विक्रामता।" वित्तान्यर्थिषु वर्षता स्तुतिगिरो नोहर्बमाकरिताः । नैवोक्ता मधुरम्बहु प्रणयिन: सम्ब[लिा]ताच वि या । येनैवं स्वगुणैजगहिसदशैयक्रे सताम्विस्मयः ॥ - [9.] शिव इव करं शिवाया हरिरिव लक्ष्मया रहाश्रमप्रेप्सुः [1] अनुरूपाया विधि11. वत् रजादेव्या: स जग्राह ॥ - [10.] पासबाजियराजह()हलशिखिशिखाचुम्बि(म्बि)दिक्षावालो दुर्वारस्फारशक्ति: स्वरसपरिणताशेषविद्या12. प्रतिष्ठः । ताभ्यां जन्म प्रपेदे विदशजनमनोनन्दनः स्वक्रियाभिः श्रीमान् केदारमियो गुह व विकसज्जातरूपप्रभावः ॥ ॥ - [11.] 9. 10. 1. Metre: Vasantatilake. - Read संहते. 13 Metre : Sardůlavikridita. * Read erro. Originally free was engraved, but the sign for i is struck out. 15 Metre : Sragdhara. • Read पांसः सिंहासन. 17 Metre: Vasantatilaká. 15 Metre : Sloka (Anushtubb). - Read धानं विकट. » These signs of punctuation are superfluous, 1 Read मधुरं बहु प्रचयिनः संव. aRead सतां विखय:. Metre: Bardilavikridita. " Read विधिवद्रमा * Metre : Arya. * Metre : Sragdbuia.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy