SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 120 EPIGRAPHIA INDICA. इत्थं गौर्या प्रहसितहरः सस्मितः पातु युभान् ॥ -[4.] वैगोतार्यमादिग्रहगगनतलं व्यनुवाना जलौधे चकुर्वाणा म[स][द्रान्*] L.5. चय[व]लितजलानर्मिमालासहः । देयादभ्यर्थितं वः शशधरधवला स्वर्जुनी चंद्रमौले- मौलौ लीला वहन्ती स्फुटविकटजटाव(ब)न्धने चोरिकायाः ॥"-[5.] चंचञ्चंद्रावतारं भुवननगनदीही[प]सिं[५] []पंचं विश्वं देवासुराहिप्रमथमुनिवरैर्यचमात्यः सनाथम् । यस्येच्छाशक्तिभावादसदपि सकलं जायते लीयते च सोव्याहो हर्षदेवो भुवनविरचनासूत्रधारीप्रमेयः ॥ -[6.] नूनं वाणाग्निदधत्रिपुरसुररिपु [र्जातहर्षः सहर्षेरिंद्राववृंदैः कतनुतिनतिभिः पूज्यमानीच शैले। योभूबानापि हर्षो गिरिशिखरभुवोर्भारतानुग्रहाय सो"स्ताहो लिंगरूपो हिगुणितभवनश्चंद्रमौलि: शिवाय । -[7.] नियंबेचा ख] [भा ]डानणदहनरुचि शोषसंधान्तसत्वं(च) प्रान्तज्वालावलीढद्रुमव(ब)हलमहाधूमधूमायिताशम् । संरंभारंभभीमखनमसमशरोच्छेदि यस्याशशंके दृष्ट्वा देवैः [ख] रूपं किमिय[म]समये संहतिर्बो(ो)भुवे[य]-[8.] 9. देवः पुरधगध्यास्ते यमभंकषमुच्चकैः। हर्षख्याति: स हर्षाख्यो गिरिरष" पुनातु वः ॥ 18-[9.] शूरस्येदं शोक । गांगं नो निरांभ]: प्रवहति न शुभा नंदनोद्यानलक्ष्मीः सद्रबखपर्णभंगामलविविधरुचो नैव -- 10. [स्त]थाच। अन्य धत्ते तथापि श्रियमतिशयिनीमेष शैलोद्वितीयां साक्षाच्छंभुर्यदास्ते तदपि हि परमं कारणं रम्यतायाः ॥"-[10.] अष्टमूर्तिर्यमधास्ते सिद्यष्टकविभुः स्वयम् । महिमा भूधरस्यास्य परम: कोपि- "s-[11.] 13 Metre : MandAkrinta. 1 Metre of verses 5-8 : Sragdhard. 15 Read . * Originally was engraved, but the initial to have been altered to ख. "Originally tषा, altered to tष. WMetre : Bloka (Anushtubb). seems » Read शूरस्वैष शोकः 30 The two akaharas here broken away were perhaps सौधा. * Metre : Sragdhark. * The word here broken away was perhaps fuga. Metre: Sloka (Anushtubb).
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy