SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ L 10. L 11. L 12. L 18. L 14. INSCRIPTION FROM DABHOI. दमामासीत्तदित्यं कथं मर्त्त्यश्वेन्मनुजेरजेयमज[य]न् मलेच्छाधिनाथं कथं ॥ १७ धाराधीवरदचिणेश्वरमरुचोवीश्वराणां गये रोगाणामि[व] संनिष ल विक्रमोषध [f] - तुल्येपि शस्योचरणप्रभावे युधिष्ठिरास्तसमस्तबंधोः । समुचयमेष कुमकीय सुकीर्त्तिः प्रतिभासते मे ॥ १८ हे वि : परि र्थमर्थिजनजं -वर मदातटनिविष्टवि मंदिनं - पाणि - पार्थस्य या चारित्रं च तदव याद[व]पतेचौलुक्यचंद्र - ~ - ॥ २०" सविधे वर्धमान [] अर्धमानं पयोधिना । अधःतसुधासारं यः कुमारमकारयत् ॥ २१" -~ धिय चिकित्सामसी राजस ॥ २२ - पवित्रमते ऽ जंग - कधन्वंतरिः ॥ १८० ~-~- [1] *s Metro of verses 15-18, Bardalavikridita. Metro, Upajati. Motre, Sardalavikridita. • प्रयत्नः ॥ २२ 1 २४० [-] [वादासी] [श्मरथसप्रतिकृतिः [x]तिमापालानां कवि वीरमणः यम: पूरे यस्त [ प्रसरति रतिक्लांतमनसा-] | Metre, Annsbtubb. Metre, Vasantatilaka. 30. Metre, Bathoddhata. 27
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy