SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ HAMPE INSCRIPTION OF KRISHNARAYA. 365 [Here two verses are entirely lost through the mutilation of the stone. The following transcript of them is madu from the duplicate copy with the help of other Vijayanagara inscriptions :-) शत्रूणां वासमते ददत इति रुषा किंबु सप्ताबुरासीबानाशेना तुरंग टितवसुमतीधळिकापाळिकाभिः । संगोष्य स्खेरमतत्पति निधिजलधिवेषिका यो विधत्ते (0) बंधांडस्व * मेकप्रमुखनिजमहादानतोयरमैयः । [२२] महत्तामर्थिसार्था[:"] त्रियमिह सुचिरं भुंजतामित्ववेत्य प्राय[:] प्रत्याहतोस्तपनरषगतेरा लया" देवतानां [*] तत्तु दिक्जैवहत्यापि च विरुदपदैरंकितास्तत्र तत्र स्तंभान् जातप्रतिष्ठान व्यतनुत भुवि यो भूभृदनकषाप्रान् । [२१] B.- North face. L. 1. [कांचीधीशैलयोणाचलकनकसभाकटाद्रिप्रमुख्येष्वाव[@]वित्वं स 2. वे[व]तनुत विधिवत् भूयसे श्रेयसे यः [*] देवस्थानेषु तीर्थेष्वपि कनकतुलापू3. रुषादीनि नानादानान्येवो[प]दानेरपि सममखिलैरागमोक्तानि तानि । [२४] रोषकतप्रति4. पार्थिवदंडशीषभुजः क्षितिरक्षणौडः । भाषे तप्युव रायर गंडस्तोषक्षा5. दर्य[] यो रणचंडडः । [२५] राजाधिराज इत्युक्तो यो राजपरमेश्वरः । मू राय6. र गंडव पररायभयंकरः । [२६] हिंदुरायसुरवाणो दुष्टभाइलमईनः। ग7. जौघगंडमेरंड []त्यादिबिरुदान्वितः । [२७] पालोकय महाराज जय जीवेति वा8. दिभिः । अंगवंगकळिंगाथै (:) राजभिः सेव्यते च यः । [२८] स्तुत्यौदार्यसुधीभिस्म 9. विजयनगर रखमि हासनस्थ]: (1) [मा]पालान् [ण] रायचितिपतिरधरीकत्व नीया 10. गादी[न] । पा पूर्वाद्रेर[चास्त[चि]तिधरकटकादा च हमाचलाता-(0) दा सेतोरधिसा11. Wरिचयमिह बहळीलत्य कीया समिधे । [२८].1 किल बगति निखिसवि. 12. धमानौदार्यधैर्यशौर्यादिजनितयशःपूरकर्पूरपूरितमांक 13. करंडेन समरचंडेन विसितगनळमषनाभागढुंधमार मांधातृभरतभ14. गीरथदशरथरामादिचरितम छतभूसुरपाचन परिभूतसुरवाणन गवपतिगजबूट15. पाकलेन विदि[सनाना]कलेन वदनविवितांभोजन भोजनापरण कायनाटका संकारमर्म16. [न धर्मन प्रतिवर्षप्रवत्ति[स] कनकवसंतमहोत[व]नसवेन" तार्चितविप्पसार्थे17. [न] सार्थेन निखिलवृपतिमईन्धन धन्धेन नागांबिकानरसनृपनंदनेन नि18. खिलादयानंदनेन समरमुखविजयन विजयन दिया विजय19. नगरे सिंहासनमारध शासता सकलां भुवं भुजविजितापराये20. व क्षणदेवमहारायेण भुवनभरणसावधानाय श्रीविरूपा21. क्षाभिधानाय विती"विनतजनहमकूटाय हेमकूटायत22. नशालिने शूलिने मधुरफलपूपादिाद्याय नैवेद्याय सिंगनायक 23. नहळ्ळीति विख्यातनामा चतुस्मोमाभिरामो पामी दत्तो वित्तोपकारिणा • Read राशीनानासना. * Read चंत्रियमिक - Read सैरमतत्पति. - Read धुमार. * Read मासस • Rend नाटका • Read "मैयः. - Read "महीकानसीन. - Read 'वयं. - Read विद्यार्थी - Read तलहिग्जेचवृत्त्यापि. कुखाभिनं. तयशःपूरकपूरपूरितबाट
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy