SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ 342 EPIGRAPHIA INDICA. L.7. येनासावपि यस्य मृत्यबटुना [मी]रवीरो जितः ॥ -[7.] पवसतार पुरा पुरुषोत्तमो यदुकुले - - गतीहितोतवे (1) जयति मीयमिमा सकलामिलामवति मा पतिसिंहमहीपतिः ॥"-[8.] पथ भृत्यान्वयवर्णनं ॥ श्रीमहास्करवंशाय भव्यं भूयात्म भूपतिः (1) निकुंभी 10. 8. यव संभूतो रा[मो] यस्यान्वयेभवत् । "-[9.] तवासीबृपतिजितक्षितिपतितिकलचीपति देवनानणवंदने त[स]मति: श्रीवणराजाच्यः ॥(1) शौ[?]दार्यविवेकवि क्रमगुस्तुल्यो न येनापरः प्राप्त पांडवपुंगवार्जितपदं तधर्मराजति यत् ॥ "-[i0.] पासांगप्रभवस्ततस्ततमतिः प्राप्तप्रतापोबतिवीरो वैरिवविधनितशिरा यः बीन्द्ररा बायः (1) तस्थासीत्तमयः सतां सविनयः सामंतसीमंतिनी वैधव्यव्रतसङ्गुरुर्गुरुगुणः सत्यस्थपण्यापणः । -[11.] चतुरस्तुरगाढी रेवन्त इव गोवनः (1) सौंदर्यदपकंद ो यं दृष्टानं गतां गतः । "-[12.] श्रीगीवनासं"[स्तुत ] [रजसिंबो(धोकतमूर्तिस्ततपुस्खकीर्तिः ॥(1) जितारिचक्र: चितिपालयकः श्रीसोरदेवः सुतवासुदेवः । [18.] शरणागतववपंजरः परनारीषु सदा सहीदर (1) व्रतसत्यपथे युधिष्ठिरः सततं वैरिवधूभयन्वरः । *-[14] स षोडय[ग] तमामदेशं दुर्गापुरान्वितं (1) सोपदेवे दिवं यात मास्ति तस्यानुसंभवः । "-[16.] स्वाग 13. सूयभुतोपमोलनसमः शौर्ये निभान्वये विख्यातः चितिपालभालतिलक: श्रीगीवनस्वात्मनः ॥(1) श्रीमसिंधणदेववैरिकरटीकंठीरवी* यत्करी मंबाबंदसुनं 12. * Metre, Drata vilambita. # Metre, Upajati. 17 Metre, Bloks (Anushtabh). - Metre, Vaitallys. * Metre, Sardalavikridita; and of the next verse. » Metre, Bloka (Anushtabh). Metro, Sloka (Apushtubh). * By the rules of grammar we should expect fett I am somewhat doubtful about the sign of an ordna but the final vowel of the first member of the compound I has been lengthened for the sake of the metre. of .
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy