SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ 324 EPIGRAPHIA INDICA. L. 23. पुदयबीजिनोदयति । तत्याबीविनरावरि । तत्या। सामलामसापित-- 24. सारजामभागारबीजिनभद्रसूरि । तत्या। बीजिनचंद्रवति । तत्या। पंच25. यवसाधकविशिष्टनियबीजिनसमुद्रति । तत्या.। तपोधामविधानचम28. तबीसिकंदरपातिसामिपंचमतबंदिमोचनसम्मानितबीजिनांसरि । तत्या. 27.. पंचनदीसाधकाधिकचानवलपकलीतयवनोपवातिमयविराजमानची28. जिनमाषियसूरि । तत्पहासकारसारदुरवादिविजयक्षमीशरणपूर्वशि29. यासमुधरणखानखानप्राप्तजयप्रतिदिनवामानोदयसदयसत्रयविभुवन80. जनवमीकरणप्रवणप्रावधानोपयोभितपविवक्रिमवविक्षितक्षयदू81. रीतसकतवादिचयनिजपादविहारपावितावनितल पनुमामिव संवत् 82. १५४८ बीस्तंभतीर्थचतुर्मासबखानसमुतामितमहिमबवणदर्षनीवा88. ठित । जलालुदीनप्रभुपातिसारिबीमदकम्मरसमाकारपमिसनलगुणगव84. तमनोनुरंजनसमासादितसकसभूतसाविसतुवकारि पाषाढाष्टाति85. कामारिपुरमाणवीसंमतीर्थसमुद्रमीनरवरपुरमाचतबदत्तसत्तमबीबु गप्रधानपदधारक नाचनेन च । नयनयररसरसामितसंवति माधसितबा87. दगीभतियो पपूर्वपूर्वगुर्वाचायसाधितपंचनदीप्रकटीतपंचपीरप्राप्तप88. रमवरतदादिविषेषधीसंघोबतिकारकविजयमानगुगबुगप्रधानत्री १. 89. बीविनचंद्ररिसूरीशराणां । श्रीपातिसाहिसमचलातखापितषाचार्य 40. बीजिनसिंचूरिसपरिकराणामुपदेशेन । पोसवालजातीयमविभीमसंतान 41. मैं चांपा भार्या सावदे । तत्पुन म मधिपति तार्या पमरी तत्पुन म पस्तुपाल 42. तार्या सिरियाद । तत्पुन म तेजपाल तार्या था मान । तत्कुचिसरोमराक्ष 48. र्थिजनमनोभिमतपूरषदेवसालदेवगुरुपरमभन्नाविशेषती जिनधर्मानुरशाला44. तकुशवंगमंडन साह पमरदत्त भार्या रतनादे। तत्पुत्र रखक्यरजी। तमार्या । 45. सोभागदे । बहिनि बाई वाशी । पुत्री बाई जीवणी । प्रमुखपुत्रपौवादिसारपरिवारयुतेन 48. तेन । श्रीमतिलपुरपत्तनशृंगारसारसुरनरमनोनुरंजनसुरगिरिसमानचतुर्मुख47. विराजमानप्रधानविधित्वं कारितं । श्रीपौषधमालापाटकमध्ये । तदनु कर48. करणकायकुप्रमितसंवत् पसाई ४१ वर्षे । वैशाष वदि बादशीवासरे गुरु-" 49. वार रेवतीनचवे । सभवेलायां महामहःपूर्व । प्रतिमा श्रीवाडीपार्श्वनाथसखा50. पिता । एतत् सर्व देवगु[क]गीवनदेवीप्रसादेन वंधमानं । पूज्यमानं समसबीस81. घसहितेन चिर जीयात् । कल्याचमस्तु । एषा पत्रिका . उदयसारगपिना लिपी 52. लता। पं. सचीप्रमोदमुनि पादरण । कारिता गजधरगनाकेन । शुभं भवतु नित्यं [1] - Read श्रीनिमीदयसरि. । * Read मा..
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy