SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 310 L. 22. 23. 24. 25. 27. EPIGRAPHIA INDICA. सुखाः कर्यावीरकतयक माकपचेरसा(भू)पुष्ये कम्याणि रत्नं परिणतिभिदुरेः कुचिभिर्दाडिमानाम् । चावां वि 28. कसितमेः बाचनं नागरीभिः मिनी यत्मसादा() विभय दीचितः चत्रियायाम् [23]. अत्रान्तविचाषितयन्त्रयुपस्तम्भावलीं द्रागवलम्व (स्व) मानः । यस्यानुभावामुवि सच्चचार कालक्रमादेकपदोपि धर्माः ॥ " [24]. मेरोरा इतरसपुचतटादाय दयामराम् व्यत्यासं पुरवासिनाम उत्सुः सुरसद्मभिच विततैस्तमेव शेषीजतं चत्रे येन परकारख च समं यावाहविधीः ॥ [20]. दिक्याखामूलखाच्छं गगनतलम हाभोधिमध्वान्तरीयं भानोः प्राक्प्रत्यर्गाद्रिस्थितिमिलदुद्यास्तस्य मध्याशैलम् । चालम्व (म्ब) स्तम्भमेकं विभुवनभवनस्यैकशेषं गिरीयां स प्रत्युवरण व्यथित पचमतीवासवः सोधसुचेः " [20]. प्रासादेन तवानेव चरितामध्या नवी सुधा भानोचापि कृतीति दचिपदिमः कोचान्तवासी मुनिः । धन्यामुपययच्चतु दिवस वा र्त्तनाभिः । 26. तदा घटः स्वादुपमानमस्मिन् सुवर्णकुम्भस्य तदर्पितस्य ॥ " [28]. विनिमयविलासिनीटवीटरमार यावयति तथापि नाख पदवीं सी मा[ि27]. भ्रष्टा यदि चति भूमिचमेवपिच्छविव स्रकिरणमचरितवारिपूरं पुरः । चणान पुरवैरिणः स जलमग्न पौराङ्गनास्तनेषमदसौरभीषक्षितचचरीवं सरः " [20]. उचिमाथि दिगम्य (ब) रस्य वसनान्यनासामिनो रत्नासंकृतिभिर्व्विशेषितवपुः शोभाः मतं सुभ्भुवः । पौराव्याच पुरी: श्मशानवसतेर्भिचाभु जोस्याच्चयां वसमतनी हि सेनान्वयः n Metre, Bragdhard. 3: Metre, Indravajra. 10 Motre, Sardalavikridita. 34 Metre, Bragdhard. - [30]. 24 Metre, Bardalavikrddit. Metre, Upajati. Metre, Prithvi. Metro Earddlavikridita.
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy