SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ DEOPARA INSCRIPTION OF VIJAYASENA. 307 A.D. 1119. Vijayasena's reign therefore may reasonably be supposed to have begun about the beginning of the last quarter of the eleventh century; and this would agree with the tradition according to which the composer of our inscription, Umapatidhara, was (still) living under Lakshmanasena, as an older contemporary, as I take it, of the poet Jayadeve. Text.' L.1. पी [*] माँ नमः शिवाय । बचीशकारपसाबसमाष्टमौलिमाबाटामतरतासयदीपभासः । हव्यासपासुकुलितं सुखमिन्दुभाभिचाननानि सितानि जयन्ति मन्त्रीः ।'-[1]. सजीवाभ खनादयितयोतिमीलाई प्रधुमेवारपन्द(द)लाम्हनमधिष्ठानं नमी । यवाणिजनभायातरत[या]" खिवान्तर कान्तयो- . बीभ्या कषमप्यभिजतनुतामिले ऽन्तरायः छतः ।"-[2]. यसिंहासनमीबार व कनकमायं जटामण्डल गायीकरमपरीपरिकरैर्यचामरप्रक्रिया । मोतोत्पनफणाचलः शिवधिरःसन्दानदामोरग हनं यस्य जयस्यसावचरमो राजा सुधादीधितिः । -[8]. वंशे तस्थामरजीवि ततरतकलासाधिो दाक्षिणात्यचोणीन्द्रीरसनप्रतिभिरभितः कीर्तिमनिर्व(बभूवे । यचारिबानुचिन्तापरिचयएचयः शूलिमाधीकधाराः ' पारामयण विशवणपरिसरणीवनाय प्रणीताः ॥-[4]. तस्मिन् से8. मानवाये प्रतिमुभटपतीसादनव(अ)वादी सब(ज)अचनियाणामननि कुशशिरोदाम सामन्तसनः । । जीयन्ते यदीयाः खलदुदधिजसोलोसमीतषु सेतोः कमान्तेष्वप्सरोमियरयतनयमईया बुधगाथा -[5]. यस्मिन् सारखी पटुरटतूर्योपड़तहिषबने येन पाएकालभुजगः शायितः पारिना। धीभूतविपचकुचरपटाविशिष्टभखली मुस्ताखूसवराटिकापरिकरबा? From an impression by the Editor. ___" Thisahakara originally wuयो, bat thesign of aw. • Expressed by a symbol. modra is strook out. • Metre, Vasantatilakt. 11 Metro, Sardalavikridita ; and of the next ferie. * Metro, Sragdhard; and of the next verse. १९१
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy