SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ THE PRASASTI OP LAKKHA MANDAL. L.ह. प्रवृधीः । L. 6. L.7. L. 8. L.9. चन्द्र इव तापहारी नयनानां नन्दनी राजा ॥ [७] स्वभुजार्जितशौर्ययशा दानवतामुपरि दृष्टसामर्थ्य: [1] श्रोसिकवर्मनामा तत्तनयो राजसिकोभूत् ॥ [८] तस्य सुतोभूदाशापूरणकम्मा जनस्य तापच्छित् ।। श्रीजलनामा नृपतिः कलियुगदावाग्निजलवर्षः ॥ [e] श्रीयन्त्रवर्मनामा तदङ्गजोभूमहीपतिर्येन । यत्राज्य धूमजलदैनित्योत्केका क्रिता शिखिनः ॥ [१०]" पुचस्तस्य वभूव श्रीमानाजर्षिरचलवति । कृतयुगचरितेष्वचलो यश्च स्थैर्यादिगुणसाम्यात् ॥ [११] यस्सम रघलाख्यामन्वय॑वतीन्दधार रणरौद्रः [1] अपरामगणितसङ्गरकरिरदनापाड़ितोरस्कः ॥ [१२] तस्थ दिवाकरवा श्रोमान्स्तनयो वभूव नृपतीशः [1] यस्य दिवाकरता भूत्परतेजोभिभवधम्मेण । [१३] वारणविषाणसङ्कटसङ्गारचलचारिणश् श्रुता यस्य । प्रकरोदरीनशस्त्रान्सपदि महीपालभटाख्या । [१४] तस्य कनीयान्चाता श्रीभास्कर इत्यभूम्रपतिपालः । रिपुषालाभिधानं योवहदाजी विजयमन्त्र । [१] स्वभुजार्जितपरराज्यद्रविणसदादानकर्मणः पाणे: [1] यस्यासीहिवामो नत - . रिपुपृष्ठवणस्थितिषु । [१] येनाभिवध पजयाम्पतधिगममानि शैलदुर्गाणि । पाक्क्रमा युद्धनौडा हस्तिकरं दापिताः क्षितिपाः । [१७] तस्य गुणार्जितदेवीशब्दा श्रीकपिलवईन सुताभूत्। राजी प्राणेशा श्रीजयावलीत्येकपनीच ॥ [१८] तस्यास्तनया साध्वी सावित्रीवखरति नानासीत् । जालन्धरनृपसूनोर्जाया श्रोचन्द्रगुप्तस्य ॥ [१८] भर्तरि गतवति नाकं करि णस्कन्धानवास्पदमिदं सा।" सत्यख्यायाकारयदा यानुगतसत्येन ॥ [२०] L. 10. L.11. L. 12. L. 18. WL.T. Read ताम् | "L.13. Read करिणाया.
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy