SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ L. 4. 5. 6. 7. BILHARI CHEDI INSCRIPTION. नेतादथेईरित्रीधवलनसुहृदां धाम धानासुदंचलोकालोकं यदा प प्रभवमतलिनध्वान्तविध्वन्महेतुः " सोयं सोमाभिधानस्तिलकयति कला मौलिमस्यैव शम्भोरमादेव महत्तः किमपरमयमप्यन्ययो हैहयानां अमिंच वन्द्यतमताङ्गमिते (बुधाधेराधेनृपैर्नृपतिरवुन त्युदा । आसीद्दि(हि)षद्विपिनकर्त्तनकीर्त्तनीयकीर्त्तिच्छटाच्छुरितदीर्घदिगन्तरालः ॥ - [8]. [7]. यहचस्तटताडनातितर व्याख्यातामालिक राजितम करिया देवाधिपः काप्यगात् । लीलोज्ञालित []]"र्व्वपर्व्वतपतेस्तस्यापि लङ्कापते व्यवसायिनो यदभवत्ख्यातिप्रमाणं हि तत् ॥" - [9] . दत्तात्रेय इति प्रकामकमलाजीलायितानाम्यई यो देवा तमतितिवचः प्रीत्या यमन्यग्रहीत् । के वा तद्गुणवर्णने वयमहो किं फल्गुभिर्जल्पिते न्धे साथि च वावर्भगवती तट सुखति ॥- [10]. ततस्ततत्पुरुषव्रतव्रततिपतितः कति ना भवन् । तरुणतारकराजपराजयव्यसनि (न) कीर्त्तिभुवः पतयो भुवः ॥ - [11]. मेवाश्व"कममनु मनुजापर्यतामादधानी धन्यानामेकसीमा समुपनतमहीमकलाख लाभः । जातः कोशदेवी दलदहितलतादाहदावायमानो मानोत्तन्तस्य यस्य चिभुवनवलयव्यापनोभूत्प्रतापः ॥ - [12]. भुवनविजयहेतोर्भुक्तमर्यादयादस्मदनलडितलो लेर्यहले स्मम्वलन्निः” । अतलिनतरभारम्भ्रश्यदुर्बी विषीदत्यचफलककलायो भोगिभर्त्ता व (ब) भूव - [13]. श्यामाशङ्क्षिभिराकुलैर्व्विजघटे चक्रात्रयानान्दयेभोदागमविस्वमेण विदधे लास्योत्सवः केकिभिः । भग्नालोकमकाण्ड एव च दृशामान्ध्येन लेमे पदं सेनारजसि क्रमादवनितस्तारापचे तुष्य (?) ति 1 - [14]. बेलावनप्रणयिसैन्यभरे च यु मन्यहिराकुलकुलाद्रिनिभेरिमेन्द्रेः । 'सभ्भ्रान्तमन्दरगिरेस्मयस्य तस्य कालाइ (ड) होः स्मरणमाप निधिर्व्वतानां ॥ - [15] . (पस) 20 Read ° विध्वंस . sa Metre, Sragdhard. 33 Metre, Vasantatilaka. Originally शा, altered to श. Metro, Sarddlavikridita and of the next verse. 28. Metre, Drutavilambita. Bead तेष्वेवं सम्भ 2* Read मानोत्तंसस्य. 2 Metre, Sragdbard. 30 Read ° चलेयवखति:.. Metre, Malint. "Metre, Sardalavikriḍita. as Metre, Vasantatilaka. 255
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy