SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ BATESVAR CHANDELLA INSCRIPTION OF PARAMAR DI DEVA. 211 20. 22. L. 19. ।-[24]. [प्राभादी वैवस्वेन निर्मितीतर्बपरिम। मर्जी सस(जोति यो नित्वं पदमस्यैव मध्यमम् -[26]. पकारय[] स्माटिकावदातमसाविदम्म[न्दि] रमिन्दुमौरी। न जातु यस्मिनिवसन्स है बकैलासवासाय चकार चेतः। -[28]. पीताम्ब(म्बर यख यमो बभूव सुदर्शन या वपुर्विवा। गुणोकरी यख च नंदकीभूदासील तात्पुरुषोत्तमाखा। -[27]. त्रिभुवनमहनीयह तहथियमपि यं परमहिपार्थिवेन्द्रः । चनयत म(स)चिवेषु मुख्थभावं जगति गुणा पिपुमान्ममर्षयन्ति। -[28]. पनेनाचारम(स)चिना (अ)सोके f[व]रिष[:] । कीर्तनं जनकस्येदमसिहं सिधिमापि - तम् ॥ ॥-[29]. [गौ] डान्वयकतिलकस्य गदाधराख्यो लक्ष्मीधरण तनयः कविचक्रवर्ती । विद्यावतान्स" परमः परमर्दिदेवसंधानविय[*]महासचिवो बभूव ॥ -[80]. तस्थामजो देवधरः कवी23. न्द्रः प्रस(प)तिमतामतुलातकार । पस्यानुनी धर्माधरच धीर: कुतूहलाहा(पालकविर्णिलेख -[31]. उच्चकार चमत्कारकारका सर्वशिपिनाम् । [धी]रो महाराज: सोमराजाभूरिमाम् ॥ -[32]. शं24. भुष विपाच बिभर्ति यावज्जटाकलापंच भुजान्तरं च । पा[घोधिजं धाम च कौस्तुभव खिरास्तु कीर्तिव खतिव तावत् । -[38]. पचनाचमुखादित्यसंख्ये विक्रमव[*]। पाश्चिनशकपञ्चम्या वासरं वासरपितुः । - [34]. श्रीरस्त [1] TRANSLATION. Om ! Om! Adoration to the holy Vasudeva! (Verse 1).-Victorious are the arms of Sauri," the trees which yield the four objects of life, every hair on which [becomes) erect (with pleasure) at the close embrace of Lakshmi. (2).-May he who holds the discus in his hand," protect [you], he who under the pretence of ........... ................touched the breasts of the daughter of the ocean ! * Metre, Sloka (Anushţubh). 4 Metre, Upajati. * Metre, Upajati; and of the next verse. "Metre, Bloka (Anushtubh). • Read पुमासमा, * Metre, Upajati. - Motre, Pushpitagra * Metro, Sloka (Anushtabh). 40 Metre, Bloka (Anushtubb). 1.6., Visbpa-Krishna. • Raad विद्यावा स. • Virtue, wealth, pleasure, and final liberation. -Motre, Vamantatilake, 1.e., Lakshmi. 2D
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy