SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ MAU CHANDELLA INSCRIPTION OF MADANAVARMAN. 201 --:स्वच्छ[म]तिविशाचरितः सौजन्धरणाकरी वि[ोष] हर मौर्यगरिमवा(बा)मय --00। ---[गदाधरो गुणनिधिः साधुप्रियो वामनः 22. 23. L. 21. युनश्च [बभूवु]- --- -- -[86]. -- - [वि?]भुनातिगुणानुरा[गा सशक्षणचितिभुजा च परीक्षा[सम्यक]। सर्वे [मुनान्य !]- tनियुक्ताः कार्येषु सुनाचिशूरजनोचितेषु । -[37]. अथ समक्षणवर्म[प्रभु.] . . . . . . . . पुनः । पन्तर्वेदीविषये . . . . . . . . . . . . -[38]. ---vu-u-uuu---u--vo शौर्योद्रेकविनिर्जिता निजविभोः पादावनमीयताः । कृत्वा कण्टकयोधनं जनपदे उपास्य प्रजानी भयं ताभ्यः संविदधे च दृषिरसमा कोशस्य दडस्य च ॥ -[39]. हित्वा देहन्तिदश -भानुकन्याजलान्त]: बाधा ऽनन्ते [पर] मं ब्र(ब)असायुज्यमाप्ते । भास्तारीणामिति स जयवविनीन्द्रेण यना दात्मासत्ती प्रथितमहिमा प्रातिहायें नियुक्तः ॥ -[40]. मौल: सहन्यजन्मा चिरमलमतिः शास्त्रविष्टकर्मा वाग्मी दक्षः प्रगल्भः करितुरगरथारोहविनः कृता[]: । [मन्ते गूढो?] ऽनुरागप्रभृतिगुणयुतचे24. --[नुभाव्यः] श्रीपृथ्वीवर्मनाना तदनु नृपतिना मन्त्रिमण्यम चक्र -[41]. सबरङ्गः समुहं व्यधित निपुणधीस्तस्य राम्रो ऽथ राज्य साचि[व्यं विच]दुच्चैस्तदनु च मदनचोषिपालस्व सोऽयं । पाण्यादिप्रयोगै: [स]मयसमुचितैः प्राभाव नरेन्द्रा- . . बीत्वा सर्वान्क्रमेण व्यतनुत वसुधेश्वर्यमेकात[पवम् ॥ -[42]. 25. --- -क्षमोऽपि विविधैर्युतो गुणौधेरपि श्रीमानोतिमान्गदाधर इति (ोते जनोऽयं [वयं] । गाम्भीर्येण पयोनिधिov------[प्यसो] [बुद्याधःकृतवान्गुरं - [केनो बतिर्भूयसी ॥"-[43]. कलत्रं सन्तत्यै श्रुतमपि सदाचा[रविधये महीभूत्यै वेदा वसु सकललोको पक्कतये ।। "Metre, Bardtilavikridita. 4 Metre, Vasantatilak. * Metre, Arya WMetre, Sardalavikridita. Motro, MandAkrinta - Read सन. -Metre,Bngdhart; and of the next rere. • Metre, Serdalavikridita.
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy