SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 176 EPIGRAPHIA INDICA. 21. स्तथा संकराकस्तथा येम्वराकस्तथा हेम्व[टा] कादीनां " दोसिहट्टे समस्तयुगानामुपरि प्रचयनीमका प्रदत्ता यङ्गोपि परिपन्यना करोति स च नरकं व्रजति ॥ ४ ॥ तथा नागाकेन दोसिहट्टे उपाता" पूर्वाभिमुखा बीवी अवक्षिता उपटकसहितास्याचाघाटानि पूर्वेश हरया दक्षिवे ater पश्चिमेन खोलीपातं उत्तरेण च्छंडिका मर्यादा एवं चतुराघाटविसुद्दा श्रीनारायणभट्टारकस्य स - 22. मर्पिता यङ्गोपि परिपन्यना करोति स च नरकं व्रजति ॥ ॥ तथा नागाकेन चासुतनामीयदचिचाभिमुखीची उपटकपचितं चमीचा" पाघाटानि लिखते पूर्वेय शिवभहारकवीथी दचिणेन चारया पश्चिमेन बीमाकीयदेववीधी उत्तरेच मागासकपवासनिकालतीपातं एवं चतुराघाटचिनोपलचिता विलेपनसचानधूपदीपनैवेद्याएं श्रीनारायणमहारकस्य समर्पिता 28. रिपरिपत्न्यना" करोति [] जति तथा खानानुमतन वारपपद्मयोम्बार नमकयधिकभारलेन मोबिन्दतेन श्रीवामनस्वामिदेवपश्चिमाभिमुखस्य पितृपितामत्रीपार्धित उत्तराभिमुखा बीधी अवलिया उवटकसहिता अस्थाचापाटानि शिख्यन्ते" पूर्वेच सीगासकदेवबीवी दचिचेन खोलीपातं पविमेन पुन" सोमासकदेववीची उत्तरेच शहरच्या मर्यादा एवं चतुराषाटचित्रोप 24. चिता धूपदीपनैवेद्याये प्रदत्ताचन्द्राकानि यावत् रसीके विग्रहपालीयभागं तु १ देव दातव्यं यपि परिपया करोति स च नरकं व्रजति । तथा नागाकीयउपार्थना पूर्णाभिमुखौ गृहौ अवलिप्तौ अपसरकसहितौ पस्याबाघाटानि पूर्वेणाकासभोगप्राङ्गणं दचिणेन वामन भीती पश्चिमेन खोलीपात उत्तरे थेखिका मर्यादा एवं चतुराघाट 25. चिपचिता समायनविलेपनगन्धधूपप्रदीपाचे प्रदत्तं भुवनखामिदेवा" चित् रिपन्यना करोति स च नरयं प्रजति । @ तथा नागाकीयउपार्जनायां उत्तराभिमुख उ सावधान कवित्वा महाती पीउमामहेश्वरा प्रदत्तं चाचाटानि पूर्वेष सिवभहारकवीथी दचिणेन खग्टहभित्ति" पश्चिमेन सिवभट्टारकवीथी - 28. सारा मर्यादा एवं चतुराषाटविद्ययपरिपथना करोति स नरकं व्रजति । ॥ सम्वत् १५४ साथ नदि ५ सक्रांती"चकीयदेवस्य च निवासी ताम्बोलिकमहर सवर केसातला माधव "मस्तलोकानां मिलित्वा पचयनीमिया प्रदत्ता पपालिका प्रति विषद्राविसोव विसोवयं प्रदत्तं वि चाचन्द्रार्धकालिन भोजयमिति समावयोः । ॐ १ N 27. [] सासकीय दचिणाभिमुखा बीवी अवलीसा" पटकसहिता कृतोपसचा चाचाटानि" पूर्वच सीमाकीवदेववीधी दचिचेन इरया पविमेन सीमूबीवी" उत्तरेष खोलीपाल एवं चतुराचाटविश्वं विशेषनसमान धूपदीपनैवेद्याचे भुवन" खामिव प्रदत्ता कोपि परिपना करोति महापातक लिप्यति । तथा नागाकीयउपना" तेलिकवी तथा नारायणस्तथा ना 74 Originally •कादिनां 7 Originally उपाति 28 One expects ut or wret. 17 Originally पन्याना read •विव्परिपन्यना 28 One expects • पाचिंता. Bead fer. 50 Read •भित्ति:. Read संक्रान्ती. Bend बिभुवन ०. 14 One expects] सुचं. Readती. One expects the Instrumental case, here and before. ● Read भीतव्यमिति. 90 Road अवलिता One would expect here अस्था चाघाटानि, and below 00 Rond पुनः. 4 Read •विभानं वि. One would expect here अनयीबाघाटानि, and below graved above the line, so Read विभुवन ०. • चिती sndप्रदत्ती. 04 Read पर्खियति. 9. Read उपार्थना. • विश्वचा. "This akshara, t, was originally omitted, and is en
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy