SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 156 EPIGRAPHIA INDICA. FIRST INSCRIPTION. TEXT. (L. 1.) ओं [*] कालिन्द्याः किं जलौघो घनतिमिरनिभो जाह्नवीस्पर्द्धया नः प्रोद्यात: कि" भूयो गगनतलगतिं विन्ध्यसानुर्व्विहन्तुं । चिक्रंसोर्यस्य दृष्ट्वा चरणमति" चिरं सप्तयो नैव पूष्णो जग्मुः क्षोभादिवोश्चैभमिजिन्तु वः कल्मषाणि ॥ [१] अतिललितलाटमण्डलतिलकानन्दपुरनितो गुणवान् । वर्णारान्वयनागरभकुमारीभवर्धन [२] बालमनामा तनयोजनि जनितजनचमत्कारो न - fafe कार्षीद्यः सह नकुलेन सत्प्रीतिं ॥ [३] 1 (2.) परिभाषादिज्ञानं वैयाकरणस्य यस्य परमासीत् । कर्मोपधाविकारी न कदाचिद्वाचकी" भूती [8] सुभ्वतां व्याप्तदिगन्तरत्वमासाद्य दुग्धाविरगाधताञ्च जिगं "सयोपच यमः पयोधिमाशास्त यथातितरां तर [५] धनदोपि न प्रमत्तो ध्वस्तसमस्तमविषोषि न विरूपः । रत्नाकरोपि न जडो यो नाशोकोपि रागिष्ठः । [६] श्रीरामदेवकार्ये मर्यादाधुर्यतामलङ्घयता । येन विशुद्धं युद्धे निजकुलवत्प्रकटितं नाम [७] किम्वना यस्य गुणाः कथयितुमपि नेव यान्ति मार्च: । (3) मानाधिकमम् यतो घटकोथावपि न जाति" [[]] लीं सुरारिर्वगजाच गन्धुः गच यथेन्द्रीय तथा सुशीलां । कुलोहतां कासरकीयविष्णोस्तांस कान्तां समवाय जनां । [२] व्यपगतमदमोहजालसङ्गः तचरितेकरतः प्रसवमूर्त्तिः । परितखतसमः सतोशः सकलकलाकुशलो बभूव ताभ्यां ॥ [१०] न पितुर्धरोधिकारी पुत्रोभूकचिदप्यमन्यव्दान्" योतुमनो स्तेन न विषयतुन [] दुग्धारि मूर्ति सदा दानवारिपरिपूता कमलालिङ्गित्तवपुषः प्रजापतेरिव तनु । [१२] (4.) हर इव वृषविहितास्थो दोषासङ्गं न भानुरिव मेने । मधुरिपुरिव यस्संततमाक्रान्तविपक्षसङ्घातः ॥ [१२] यस्य पराया सततं परिते मतिर्नृनं । निर्शोभयं तस्य हि जातं खलु यत्तदाखर्यं ॥ [१४] सन्यपरकलचो घकरतोपि सर्व्वदावतं । निजवनितापरितुष्टोप्यभिलषितसुज्जनप्रमदः ॥ [१५] अवलोक्य वक्लकमलं यस्य शशी स्वोदयेपि माविकलं कर्तुमनीमः कश्चित्प्रतिचणं धीयतयापि ॥ [१६] अकरोद्यश्च विकल्पं व्याख्यानविधौ न दानविषयेषु । (5.) संग्रामस्य न वोभूत्पराङ्मुखः परकलत [१०] स्थेयें बचथि न रोजे हो ज जातु कलिकलुषेः । यस्याभवदासस्यं पापेषु न राजकार्येषु । [१८] धाने च लोभो न कदाचित्परधनेषु विविधेषु । यस्य त्वविवेकित्वं मित्रेषु न बुदिविभयेषु। [१२] दारिद्र हरतार्थिनो रिपुजनाचीं मनो योषितः रूपं पञ्चशरादगाधपयसो गाम्भीर्यमंभोनिधेः । चित्त्रं येन विचारचारुमनसामाचारमातन्वता सव्ववजनापवादरहितं चोयें प्रकाशोतं ॥ [२०] 18 1 10 Read किंनु. 11 Read चरणमिति. (6.) कुब्बत यदि विधाता कांनामपि सहस्रमहिपस्य । श्रुत्वाथ तहसीधान्वदनयतेः मनुया[] [२१] श्रीमदादिवराहेण लोकां विजिगीषुषा । तदुचान्यः परिज्ञाय तो गोपाद्रिपालने । [२२] कन्दुकदुहिता बच्चा येष्ठतमामाप सोमटां तनयां महसुतान्या गोम्यापरा महादेवजा गोरो । [२१] वष्यादीनां स्वस्य च पुन्यस्य विषये महता [२४] गोवईना सिखा नखकतना मीठा[["] सिद्धेर्व्व समं भवाब्धितरणे य 12 Read • चमत्कार : . 13 is obliterated and therefore looks like . Read ाधको ? 15 Read art. w Read गृह्णाति Read •ब्दान् 18 Read योषितो. 1 Read पुण्य.
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy