SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ KHAJURAHO INSCRIPTION No. V. 2. रवेद्यनाथविष्टतं वन्य (न्यं) जटामण्डलं ॥ यस्य प्रेतवनं निवासभवनं भूतैः प्रभुत्वं भ्रमं भूतिभूषणमरागरचना प्रीतियुगान्त (सं) प्रति (1) कच्छे तिष्ठति कालकूटमशिवोप्येवं शिवः 3. त्वस्थितं । सर्वध्या (व्या) वि(धि) हरबराचरधरः पायात्स वः शङ्करः ॥ यं वेदान्तविदी वदन्ति मनस [: * ] (संकल्यभूतं शिवं परमचरं तमजरं तं (?) चामरं तदिदः अन्ये तत्मिवमेव' (बु)बममव1 4. थे जिनं वामनं ॥ तये सर्व्वमयेकाकारण पतेः (१) (ग) वय नित्यं नमः । माहेन्द्रीपेन्दरोद्रव्वरविषममहादुष्टकष्टाभिभूताः । भूतैः प्रत्यग्रभूतैः प्रतिदिनमुदितैर्यातुधानैर्गृही 5. ताः टायू (जू - पृष्ठांमकी प्रकटितपटिमाटा (टी) पकुष्ठप्रदुष्टा दृट्टा नखन्यनिष्टा [:] स्फुटविकट लदीयं ॥ "चासीदप्रतिमा विमानभवनेराभूषिता भूतले लोकानामधिपेन भू H 6. मिपतिना पद्मवंशेन वा ॥ ( 1 ) निव (वे) शिता कृतयुगान्तरं यूयते सत्याच्या पहि ता पुरा[ण *]पटुभिः पद्मावती प्रोच्यते ॥ सौधोत्तुङ्गपतङ्गसंघनपथप्रोत्तुङ्गमालाकुला शुभ्रा - 7. कषपारीचखरप्राकारचिचाम्य(स्व) रा (1) प्रालेयाम (च) मुंगसंधि (नि)भगभप्रासादसमायती भव्यापूर्वमभूदपूर्व रचना या नाम पद्मावती मोहमड (ख) रचोदाद्रणः प्रो 8. [च]तं यस्यां जीनं (क) कठोरवधु (स्त्र?) मकरोत्कूर्मोदराभं नमः ॥(I) मत्तानिककरालकुंभिकरमोत्कृष्टङ[[[[[[[[]] कर्दममुद्रा चितित तो मू(यू) किं स्तुमः किं (()]]ना तस्यां [ग्रहपतिग्रस्तं 1 व (ब) क - 9. —— - "प्यदूषितो जातः [*] कोटिगुणोबतनमितः प्रथितोतियशोव (ब) ल : श्रीमां (मा) न् ॥ " यथाभवव्रिजभुजार्जितचित्रकीर्तिरुत्तंभिता[प्त ] कुलमूलतरुप्रकाण्डः[*] भ्रूभंगकामुककटाक्षशराभिघातमा[त्त]प्र 10. परिपातितमवुदण्डः ॥ यः शुम्भविश्वमशशाङ्करणतानका नयुज्य (य) जोपसल (ब) लांड गान् ॥ ( । ) देवालयानपि हिम (मा) चले (ल) शृङ्गतुङ्गांचक्रे श[ तक ] तुक्कती स यशोव (ब)लाख्य - 11. [ ॥ तस्मादभूदभिमताखिलव (ब) न्धुवर्गो दुर्गतृ (त्रि) वर्ग (र्ग) फलनिर्मललब्ध (ब्ध) सौख्यः ॥ (1) सत्कीर्त्ति कीर्तनक[ था] परिद्यमान (माहाक्य) मोदितजन किल [म][य] । तस्थात्मजः " खजनसर्वजनाल महापमानपरिमार्जनसकार्यः । (1) " मर्यादमुडुतगभीरिम [ या ] धि (ब्धि) तुझे[र्गु]रुगभीर - [ रा ]शिः श्रीमानभूत्सुकृतक्कज्जयदे [वना ] मा ॥ कान्त्या " शीतकरात्समी - । 18. [हित] फलावासी च कल्पद्रुमादालोको दिवसाधिपादिव ततो गतः कलाः[[]] विज्ञानतिमप्रतापतरणिः ख्यातः सतामग्रणी [: *] सत्यत्यागपराक्रमैकवसतिर्मानी धनैरन्वि [तः ॥*]" 12. 15 14. [च]वीरत्वादलंघ्यः प्रथितप्रयुककृपा (प्रा) न्तविचान्तकीर्त्तिवा करपपम (मा) नः कटुकपटव चीभाषये चाप्रग[स्][1] [स]यः सौजन्धजन्यप्रकटित] [महिमारा ]तिवदुः श्रीमानु 15. - [१] हित [?] भूत् ॥ "उद्योरगभीरराज पा समुत्तारि (तमीदृशेन (१] महीभुजा निजतनुं [वं प्रा१]प्य पोतं परं ची[कुर - -~ 149 - • Originally •बने. These three aksharas and the word far: at the end of the preceding line are quite clear in the impressions, but they give no sense. One expects something like fat: स्थितः. - These aksharas, too, are quite distinct; I would suggest I तं शिवमेव. 7 This correction is not absolutely necessary, because the word is spelt both गर्व and सर्व; and the verse evidently con tains a play on the word सर्व. • Metre, Sragdhara. This sign of visarga is not absolutely necessary. - 10 Metre, Sardúlavikriḍita, and of the two next verses. Metre, Arya. 12 This akshara looks like प्ये. 13 Metre, Vasantatilakâ; and of the next three verses. 14 This verse contains five Padas instead of four. 1s The aksharas actually given here are quite clear, but am unable to make out any connected sense. 10 Metre, Särdūlavikridita 17 The aksharas within these brackets are entirely gone. 18 Metre, Sragdhara. 19 Read कीर्त्तिस्यागे. 20 Of this akshara only the upper portion is visible. Metro, Sarddlavikridita.
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy