SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ 3. 4. 5. 6. 10 देव: पातु स वः पयःकणभृति व्योम्नीव ताराचिते देव्यासितांच्य" दिविसदः संवय सर्व्वानपि । तस्मिवनशैलभित्तिविपुले वच [: * ] स्थले यस्य ताः पेतुर्मन्दरसमंश्वमवस्तीकटाचटा – [3]. गंभीरो 8. KHAJURAHO INSCRIPTION No. II. (ब) धयः मयांकरुचिमान्भास[य] तापो की धीरी पावि महाग्रहीधरवराः कल्पदुमास्यागवान् । या कल्पादविकल्पनिकलगुणग्रामाभिरामः प्रभुः सत्यं (ब्रू)त यदि क्वचित्पुनरभूत्तुल्यो यशोवर्त्मणः ॥ –[4]. प्रधानादव्यक्तादभवदविकारादिच महानहंकाराचादजनि जनितोपचयः । ततस्तमात्राणि प्रसव मलभन्त " क[म]वमादयेतेभ्यो भूतान्यनु भुवनमेभ्यः प्रवहते ॥ " [5]. इहाद्यो विद्यानां कविर खिलकल्पष्युपरतो " परः साची देवस्त्रिभुवनविनिर्मावनिपुणः । स विश्वेषामीश[: *] स्मितकमलकिन एक वसतिर्महिन्द्रा खेनेव प्रथममथ वेधाः प्रभुरभूत् ॥ – [ 6 ]. तस्मादिस्वसृजः पुराणपुरुषादाचायधाचः कर्वेर्येभूवन् रता न च फलप्राप्ति [ : * ] चयायात्मनः ॥ – [ 8 ]. वस्तवाणप्रगुणमनसां सत्पदानामुखानां कृतकृतयुगाचारपुचचितीना । तबल्यानाममलयशसां भूभुजों का प्रशंसा येषां गतिः सकलधरचीध्वंसने पालने वा " [0). तत्र च सुवर्णसारनिकषग्रावा यशबन्दनक्रीडालंकृतदिक्यु - 7. 15 नयः पविनचरिता: पूर्व मरीचादयः । तवाविः सुषुवे निरन्तरतपतीप्रभावं सुतं चंद्रात्रेयमशविमोच्य (य) खतरज्ञानप्रदीपं सुर्भि" [(7). मस्ति स्वस्तिविधायिनः स जगतां निःशेषविद्याविदस्तखाओपनताखिल[]तिनिधेर्व्वन्यः प्रशंसा। यत्राभूव पराक्रमेण लघुता नी चाटुकारोडतिर्नास्याप्यंतरसा - 16 रन्ध्रिवदनः श्रीनबुकोभूनृपः । यथापूर्वपराक्रमक्रमनमत्रिः शेषविदेषिणः संभ्रान्ता: मिरसावडवृपतयः शेषामिवाचां भयात् - [10]. यस्थानंदितवंदिष्टंदरचितस्तोत्रक्रियाप्रक्रमात्मक्रान्तग्य (म्ब) दुवैरिवर्गज यिनः कंदर्पकल्पाकृतेः । नाम शामतनुभृतां मृगदृशां सद्यो विधसे पदं खान्तेषु तस्मादभूदाजिपराजितारे : श्रीवाक्पतिर्वाक्यतितुल्यवाचः । 20 यस्यामला भ्राम्यति भानुभाभिः सचैव लोकवितयेषि " कोर्त्तिः ॥ " [12). यस्यामलोत्पलनिय (व) किरातयोषिदुडीततचकलध्वनिरम्यसानुः । क्रीडागिरिः शिखरनिरवारियाताका 10] Read • लान्छ. The akshara was originally omitted, and is engraved above the line. * Originally •मंन्त 13 Metre, Sikharini; and of the next verse. The two aksharas engraved above the line. were originally omitted, and are 125 दिपांच राशि व (ब) लालव्यमव्याहतं ॥ [11]. 15 Metre, Sardûlavikridita; and of the next verse. 16 Reda.:. 17 Metre, Mandakrànta. 18 Metre, Bardalavikridita and of the next verse. 19 Originally •विवयीपि. 20 Metre, Upujáti.
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy