SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 114 EPIGRAPHIA INDICA. L.19. पिका सती खेमे । [१] बेटे गुर्गरिहे बिबोडीभिस्सम पपुरि गोष्ठीम्। अधितिष्ठति निहुरची[समकनिष्ठोब सुप्रतिष्ठीभूत। [१er" विगतदपतीना या L.20. पादपनोपनीविभिः [1] कन्दादिभिरा]सन्दारिसन्दारिभिरभुच्चत। [२०] परिपालितवास्तव्यस्तव्यनिर्मलकर्मचा। साधुना साधुना भूमिसमरेनोपभुज्यते ॥ २१॥" L.21. यख प्रेयसभवभयतबसम्पद्रमणी। तस्मिन्कीरणाम समपन्देनुपासयति। [२२]" सिवास्थवरिकपुत्री धर्मप्रवणाविक L.22. खिती अतिनी। []ठो मन्युकनामा कनिष्ठमप्याकं प्रातः । [२] भवतबाठारधारा प्रविषमतमवनभरमम[री। प्रबरोश मोरL.28. [बी [मन]सि तयोमा भवी भक्तिः । [२४] ताभ्यां भिवलिमिदं निरालयं वीक वैधनायाख्यम् [1] पुर्या सहित विहितं पुरतोव च मङपो रचिताः॥२॥] L. 24. इति मन्यु[का]काभ्यामुदर खित्वा पुरा किलका। पुनरादरसम्प्रवेशप्रतिवेधविधि[स] सा विहितः । [२] यबपि पिवेव कुरते करा L25. शस्तथापि पितुरधिकः [1] बचनिमित्तं शिपिता मशिमौलिरवसनीतः। [२७] पारिसपापिल[क]पिलसिधास्वोकगामिनस्सन्तु। L. 28. पूर्वे पुरुषा क्रमशरवारी मन्धकाइकयोः । [२८]" किबहुना[प्युर्यदेषा पुरुषाणामे [व] विपतिर्यात । []तेनानन दिवं खयं च परमास्तु L.27. गतिरनयोः । [२६] राजानन चासभरचद्रेश वैद्यनाथाय । मडपिकोत्पत्तिधनाइ[त्ताषट्प्रत्यहं द्रमाः॥ [१०॥] पामाबलम्बना[बो] मावा राजानकख लक्षणया। एकासवानीया दत्ता भूमिर्मचाय । [२] समास सुजतं सुनती य पालयिषति तदन्वयधर्ता। L.28. Metro, Arya. * Metre, Giti. Metre of verses 20-21,Anushtubh. WMotre of verses 22-23, Arys. 1 Metre, Arya. Read mokahantri. Metre of verses 26-28, Aryk. 1 Metre, Arya. Read pyuchchhehd, instead of the senseless pyurydesh. * Metre, Åryd.
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy