SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ THE FIRST PRASASTI OF BAIJNATH. 105 ] L. 8. सत्यं हररप्युपरि त्वमेव सन्तिष्ठसे नि[]रवीर्यधामः । [1]" [म]लादिादयात्रादिदर्शनतो दिने दिने। बादेहान्तर[स्था] [स्वमेव किस कथ्यसे। [] L.9. प्रसरमरीचिचयचन्दचारणा वदनेन राजसितरामतिथिणा। बहुमोणिमादिगुणसम्पदालयौ परिपूजयन्ति चरणौ तवामराः। [ L. 10. बैलोक्यजनन्या त्वयि करणावति युज्यते नृणां भक्तिः । बैलोक्यान्सनिलयं त्वं शि[जनं नयसि परमपदम । [१०]" गिरिजेयाधिषिबी[वि] L.11. लं गतिर्भव साम्प्रतम [] संसारसागराती भोक मे नीयता यमम् । [१] शिवायैकविनन्तव्यपुख्यपादानपांसवे। तुभ्य[सभ्य]द्रिपुध्वंसम - L.12. साशक्तिमते नमः । [१२]" चन्चचापलसाष्टिविषमेषु प्रयोजकाः।] बेली[]स्त्रीजनो योन तस्य त्वमधिदेवतम् [॥१२॥ [शोभिता[ना] विभिवा ]निL.18. मरणेषिणाम् [1] वपुण श्रीमदविध्वंसं विधातुं प्रजगल्भिषे ॥ [१४] पापत्वालापमेलापपरितापपलापिनम् [1] गौरीयाति विमोहा कस्बा तुम - L.14. परः क्षमः ॥ [१५]" सर्वाणिमानं त्वता यान्ति सर्वातियायिनम्। प्रसीद मालसंसाराशीमव विमोचय गाढा गजानने प्रीतिस्स[वैमोलिवL.15. पुस्सदा।। उहीपितमरा दृष्टिर्यस्यास्ते तत्पदं नमः॥ [१७]" इति रामेण निरामय समममया यमया स्तुतीसि विभो[1] श्रुत्वा तममीघीकुरु परिचम L.16. परमकारुणिक । [१८॥] एकोप्या स्तोत्रमिदं गौरोजरयो पठन्ति ये भया। तेषामप्यभिलाषस्सियत शिवयो प्रसादेन । [१en] रति गौरीशरस्तोत्रम्॥ । * Metre, Upajati. The w of apywpari is almost gone. * Metre, Anushtabh. » Mietre, Matijabhaskipt. 5 Metre, Arya -Metre of verses 11-12, Anushtubh. >> Metre, Anushtabh. Read charchachchapa Matre of vornes 14-18, Anushtabb. # Metre, Anushtubb. The axusvdra of Sarraniwanan bas run together with the fire in the upper line. -Metre, Anushtubb. "Metro of verses 18-19, Arya...
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy