SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. L.S. चितिपालरबजलधिः श्रीरामासीसरः । सहीरव्रततीर्थमर्थिकुमुदप्रसादनेन्दुषि शम्शदवानली विजयतां छिन्दचितीशान्वयः । [१] उत्पत्तिरख पिपुरा चवनामहर्षेातव्यलीककलित विदयाधिनाथे । तहर्षानिहलनदत्तकठीL. रदृष्टरष्टासु दिक्षु यशसैव सह प्रसिधा । [en] वंशेसिमितकीर्तिकन्दसवति श्रीवैरवस्थिया स्यातीभूदुवि भूषितावनितसो राजन्यचूडामणिः । नाखानमिवाकसय कमला तामना भाविनाचणामवनेरकार चतुरा यस्थालयान्तस्थितिL.B. म्। [५] स्थागी धर्मीपरः पराक्रमधनः सत्यप्रियः कीर्तिमान्ममार्गानुगतः शुचिर्दढमतिानीचती नीतिमान् । पौर्योदार्यविवकर्यनिखयो यः सङ्गतः सम्बनेर्युताः सर्वगुणोदयेन महतामाराधनीयोभवत् ॥ [1]" तसादयुप्रतेवप्रसरनियमिताराL.6. तिपहीपसंगः श्रीमावण्डप्रतापः सकलवसुमतीभूषवं भूषणोभूत् । यचीयोगप्रसालभरदलितमातलस्वस्थवीयः शेषाधिशासशीषादगमदिरिषतां निर्जलं भोगि सन। [७n]" यसैवगधगजगडगलसदाभः संजातचन्दकशतैरिव सुद्रि - L7. तासु। दूर विपचकरिणी वनदन्तिनीपि भूयो न वारि जराहुः सरसीवरथे । [८]" या सवागतराजचक्रमुकुटीइष्टाधिपीठस्थली भर्त्ता यवतुरम्पुराभिरपनालंकारवत्या भुवः । विषेपैरपि यत्र ते रघुपतरायोषिताः सिन्धवी यस्तस्यापि महाकुलाL.8. - [च]ल स्वावष्टभ्य तखो भुवम् ॥ [ea]" यस्षा राजधानी रजनिकरकराकारकान्तेर्गुणोधेः पूर्णवाद्यापि रमया स्फुरति मरकतश्यामले: काननान्तः। उद्यानन्दनाभैरतिविसदसुधासकरौः सुराणां प्रासादैरवताप्रैरमरपतिपुरीहिनीव विभाति । [१०]" L.B. स्वानुजः समभवावभत्रिनमः बीमाहवः परिषपीवरवादयः। भातः पातुलितापितराजचक्र यो सीसयेव धवशी पुरमावभार [॥ [११]" [५] ततः स विपुलामपि राजलकी भक्तिं परामजत देवगुरुपिजेषु । L. 10. प्रीत्वे सापयिवधुजनेजनिष्ट दुष्टचयादतनुतातिसुदं प्रजास। [१२]" तख प्रियापि चुलुकीबरराजवंशसभूतिकव्वलगुणाभरणाभिरामा । गीता जगत्वचरिलेति समस्तकान्तवान्तवनाकमलेन्दुकला वभूव । [१३॥]" सखा श्रीलसनामानि जनितमहामण्डलाधीशशाः शूरः कुन्दे - Motro, Bardalavikridita. .Metre, Indrarajra 0 Metre, Bardulavikridite. "Metre, Sardalavikridita. 1 Metro, Sragdbart. u Metre, Vasantatilaki. * Metro, Sard dlavikridita; the first letter of L. 8 in de stroyed.. * Metre, Sragdhara. 46 Metre, V antatilaka. UMetre, Vuantatilaks; the second ayllable of the verse in mutilated, but recognisable. Metre, Vasantatilak
SR No.032555
Book TitleEpigraphia Indica Vol 01
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1893
Total Pages528
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy