SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ 130 THE INDIAN ANTIQUARY [JULT, 1919 दुर्गवीव बलादोग्धं निरुदास्तेन वारके ।। ११५॥ संबल्पिबति धोऽपि वेषामस्ति किम्वन । मिसांधमपि दास्वन्तिमकस्वापि करावमी ।।११४॥ मिभुम्यो बाचमानस्त्वं निसांचं लजसे न किम् । तन्मुच्चामूमन्बया से भाम्बनर्यो महान्खलु ॥ १९॥ कुप्यनिति गिरा कल्की वरिष्वत्वरे भटाः। कण्ठे धृत्वा दिनममुमपसारवत दुतम् ॥ ११४॥ बल्खुके कल्किन कल्कपर्वतं पाकचासनः। चपेटाताडनात्सयो भस्मराधीकारण्याति ॥ ११९॥ परची िवत्सराणांमाः सम्पूर्व कल्किराट् । नारको नरकावन्या दुरन्तावा भविष्यति ॥ १२०॥ भवाधिष्वाईतं धर्मरतारम्ब कल्किनः सुतम् । राज्ये निवश्व वन्दित्वा सशको गमिष्यति ॥ १२१ ।। पितुः पापफलं पोरं शकशिशां च संस्मरन् । हत्तः कारस्वाति महीमहत्याविभूषिताम् ॥ १२२ ॥ पचमारकपर्वन्तं बावदेवमतः परम् | प्रवृत्तिमिधर्मस्व भविष्यति निरन्तरा ॥ १२ ॥ I may as well point out here that Hemachandra fumishes a good instance of the practice often resorted to by ancient writers of explaining current events as prophesied by some great man. Homachandra was the religious teacher of Kumarapala, the king of Gujarat, under whom Jainism seems to have made great progress. In his Mahaviracharita Hemachandra makes the Tirthankara Mahavira utter & prophesy to that effect. Nemichandra's Mahaviracharita which précedes Hemachandra's by many years has, of course, nothing to say about Kumarapala and Hemachandra. His eulogy of Kumarapala and his deeds takes 60 verses. I give below a few of them; they are in Sarga XIII : स्वाम्बास्ववि स सौगलागुर्जरसीमानि । क्रमण नगरंभावि भानापहिलपाटनम् ॥३०॥ मार्वभूचिरीरलं कल्बालानां निकेतनम् । एकावरमाईडने वरतीचे भविष्यति ॥३०॥ भस्मनिर्वापती वर्षयतान्बमव पोडच । नवपटिश बास्वन्ति बहावापुरतश॥५॥ कुमारपालो भूपालचालुक्कुलचन्द्रमाः। भविवाति महाबाहुः प्रचण्डखण्डवासनः ॥॥ पराक्रमेण धनशानेन स्ववाज्ञवा। भन्ध पुरुषगुणैः सोऽदिवीवो भविष्यति ॥५१॥ भन्दा वनचाखावां मुनिचन्द्रकलोद्भवम् । भाचा हेमचन्द्रं सबस्थति क्षिविनायकः ॥१५॥ स श्रुला वन्मुखायीत्वा विशुद्ध धर्मदेचनाम् । मनुब्रतानि सम्यक्त्वपूर्वकाणि प्रपत्स्यते ॥२०॥ सपाधवोधो भाषा श्रावकाचारपारगः । भास्थानेऽपि स्थिवी धर्मगोडवा स्वं रमविवति ॥५॥
SR No.032540
Book TitleIndian Antiquary Vol 48
Original Sutra AuthorN/A
AuthorRichard Carnac Temple, Devadatta Ramkrishna Bhandarkar
PublisherSwati Publications
Publication Year1984
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy