SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 128 THE INDIAN ANTIQUARY [JULY, 1900 This is sufficient to prove the utter worthlessness of the Jain tradition about Kalkirkja. It contains no grain of truth. We shall not, therefore, be wrong in concluding that there is absolutely no evidence for identifying this Kalkirkja either with Mihirakula or Yasodharman. APPENDIX. Hemachandra's account of Kalkiraja. Nemichandra and Hemachandra give the same account of Kalkirâja ; the former in Prakrit and the latter in Sanskrit. We give Hemachandra's Sanskrit version. It is given in Sarga XIII of his Mahaviracharita. When the first Ganadhara Gautama asks Mahavira as to what will happen in future Mabåvira saya : मानिर्वाणगतेपदरतेनेकोनविंशती। चतुर्दशाब्यां च म्लेम्छकुले चैवाष्टमीदिने ॥ ८ ॥ विष्टौ भावी नृपः कल्की स रुद्रोऽथ चतुर्मखः।। नामत्रयेण विस्वावः पाटलीपुत्रपत्तने ।।०९॥ सदा च मथुरापुर्वामकस्माद्रामकृष्णयोः। निपतिष्यत्वायतनं वाताहतजरबत् ॥ ८॥ कोधमानमायालोमाः सहा काष्ठे पुणा इव । नैसर्गिका भविष्यन्ति तस्मिन्करसराये ।।।। चौरराजविरोधी राभयं गन्धरसक्षयः। दुर्भिक्षमीस्वदृष्टी च भविष्यन्ति तवा खलु ॥ २॥ कुमारोऽष्टादशाब्यानि तावन्स्येव च डामरी। (डामरी-Cholera) ततः परं प्रचण्डात्मा राजा कल्की भविष्यति ।। ८३॥ नगरे पर्यस्तत्र पस्तूपानिरीक्ष्य सः । परिप्रक्ष्यति पार्श्वस्थान्कैनते कारिता इति || कथयिष्यन्ति तेऽप्येवं पुरासीदिन्चाविश्रुतः । नन्दो नाम क्षितिपसिधनर्धनवसन्निभः ॥ ५॥ हिरण्यमस्ति स्तूपेषु तेनेह निहितं बहु । नादातुं तत्क्षमः कोऽपि बभूव पृथिवीपतिः ।। ८६ ॥ कल्किराजस्ताकर्ण्य भरिलोभी निसर्गतः। खनयिष्यति तान्स्तूपान् हिरण्यं च गृहीष्यति ।। ८७॥ सर्वसाऽपि पुरं तच सोऽर्थार्थी खानविष्यति । भखिलाँच महिपालस्तृिणवरणविष्यात ।।८८॥ कल्किना खान्यमानायास्ता च स्वपुरावनेः। नाना लवणदेवी गौरुत्थास्थति शिलामथी ।। ८९ ॥ चतुष्पथेऽवस्थिता सा भिक्षार्थमट तो मुनीन् । तयातिहार्याछजामभागेनाघहविष्यति । ९०॥ स्थविराश्च वदिष्यन्ति भाई सूचयत्यसो । । जलोपसर्गमस्वन्तं तत्क्यापि जतान्यतः ॥ ११ ॥ भुवा तस्केऽपि यास्वन्ति विहारेण महर्षयः। अन्ये तु भक्तववादिलुब्धा वस्वन्त्यदः खलु ॥१२॥ . कालात्कर्मवशाखाविभवा बदि वाऽशुभम् । कस्तनिषेधयितुमलभूष्णर्जिपुरपि स्वयम् ॥ १३ ॥ ततःपाखण्डिनः सर्वान्कल्की बाचियते करम् । संच तस्मै प्रसास्वन्ति ते सारम्भपरिषहाः ॥ ९४ ॥ भन्यैः पाखण्डिनिहत्तः करो यूयं न इत्य किम् ।
SR No.032540
Book TitleIndian Antiquary Vol 48
Original Sutra AuthorN/A
AuthorRichard Carnac Temple, Devadatta Ramkrishna Bhandarkar
PublisherSwati Publications
Publication Year1984
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy