SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ 250 वसूनि वाञ्छन्न वशी न मन्युना स्वधर्म इत्येव निवृत्तकारणः । गुरूपविष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥ स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी । महीभृतां किया स वेद निःशेषमोषितक्रियः । महतस्य हितानुबन्धिमि प्रतीयते धारिहितं फले ॥ अनुरामैन शिरोनिक नराधिपैर्माल्यमिवास्य शासनम् । जनयत्यचिराय सम्पदामयशस्ते खलु चापलाश्रयम् । प्रेम पश्यति भयान्यपदेऽपि । THE INDIAN ANTIQUARY I. 13. I. 18. न मृगः खलु कोऽप्ययं जिघांसुः स्खलति पत्र यथा मनो भृशं मे । विमलं कलुषीभवच चेतः कथयत्येव हितोषिणं रिपुं वा ॥ I. 20. II. 21. अपरागसमीरनेरितः क्रमशीर्णाकुलमुलसन्ततिः । सुकरस्तरुवसहिष्णुना रिपुरुन्मूलयितुं महानपि ॥ नापीयान् कृत हिनदीच II. 41. II. 50. VII. 15. IX. 70. XIII. 6. स्थिस्यै दण्डयतो दण्ड्यान् प अध्यर्धकामी स्वाती धर्म एव मनीषिणः ॥ विदेश वेतनं तस्मै रक्षासवृशमेव भूः | शिविरल गूढाकारेर च फलानुमेयाः प्रारम्भाः । न तस्य मण्डले राज्ञी न्यस्तप्रणिधिदीधितेः । शमरते मरतेजा से पार्थिवे । R. IX. 4. तस्य सव॒तमन्त्रस्य अष्ट भव्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः । गर्भचालिसधर्माणः तस्य गूढं विपेचिरे || राप स्तस्याज्ञां घासनार्पिताम् । शिरोनिला श्रियः संश्रयदोषरूढं स्वभावलोलव्यायद्यः । [OCTOBER, 1918 R. I. 25. R. XVII, 66. R. I. 20. R. XVII. 48. R. XVII, 53. R. XVII. 79. अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वकमूलत्वात् । नवसंरोहणशिथिलस्तरुरिव सुकरः समुद्धर्तुम् ॥ ...R. VII. 41. Ma. I. 8. एको हि दोषो गुणसनिपाते निमज्जतीन्दोः किरणेष्विवाङ्गः। K. I. 3. अतिस्नेहः पापशङ्की । असंशयं क्षत्रपरिग्रहसमा यदार्यमस्वामालाचे मे मनः । सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ S. IV. 8. II.
SR No.032539
Book TitleIndian Antiquary Vol 47
Original Sutra AuthorN/A
AuthorRichard Carnac Temple, Devadatta Ramkrishna Bhandarkar
PublisherSwati Publications
Publication Year1984
Total Pages386
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy