SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ THE INDIAN ANTIQUARY (JANUARY, 1918 सनूजः कस्विराजस्व बुद्धिमानजितंजयः । पत्न्या चालनवा सार्धं वातेनं शरणं सुरम् । 426 ।। सम्यग्दर्शनासं च महा स्वीकरिष्यति । जिनेंद्रधर्ममाहात्म्यं दृष्ट्वा सुरधिनिर्मितम् ।। 447 ।। Extract from Trilokasâra, Palm-leaf Ms., p. 32:-- इदानीं शक्रकल्किनोरुत्पत्तिमाह पण छ सय वसं पणमासजुई गमिव वीरणि बुझ्दो । सगराजो तो कल्की चदुणवतिय महिय सगमासं || 840 ।। श्रीवीरनाथनिर्वृतेः सकाशात् पंचोत्तरषट्शतवर्षाणि (६०९) पंचमासयुतानि गत्या पश्चात् वि क्रमांकशकराजी जायते तत उपरि चतुर्णवत्युत्तरत्रिशत (३९४ ) वणि सप्त (0) मासाधिकानि गवा पश्चात् कल्की जायते ।। इतनी कल्किनः कृत्यं गायापड्केनाह सो उमगाहिमुडो पर मुहो सकरिषासपरमाऊ । . चाळीसरज ओ जिभूमि छह समंतिगणं ।। 841 || स कल्वयुन्मार्गाभिमुखश्चनुर्मुखाख्यः सप्ततिवर्षपरमायुष्यश्च चस्वारिंचवर्ष( ४० )राज्यो जित भूमिः सन् स्वमंत्रिगणं पृच्छति । अम्हाणं के अवसा णि गंथा अथि केरिसाबारा । गिधणव था भिखाभोगी जहस थनिदिवबणे ॥ 842 || अस्माकं के अवशा इति मंत्रिणः कथयति निर्मयाः संति इति पुनः पृच्छति ते की तृशा इति निर्धनवस्त्रा यथाशास्त्रं निभाभोजिन इति मंत्रिणः (गां) प्रतिवचनं श्रुस्या तपाणिउडे णिवडिदपढम पिंडं तुमक मिविगे झं। इदिणियमे सचिवकदे च ताहारा गया मुणिणो || 84311 तेषां निथानां पाणिपुटे निपतितं प्रथमं पिंड शुल्कमिति माह्यमिति राज्ञो नियमे सचिवेन कृते सति त्यक्तासाराः संता मुनयो गताः । तं सौदुम खमो तं पिहणदि वजाउहेण असुरवई ।। सो भुंजदि रयपपहे दुख गाहे क जलरासि || 844 || तमपराधं सोडुमक्षमो सुरपतिश्च(श्चा)मरेंद्रो वजाबुधेन तं राजानं निहन्ति स मृत्वा रत्नप्राभायां दुःखपायकजलगार्श भुंक्ते। सभवदो त°स सुदो अजिदंजय सणिदी सुरारिं तं । सरणं गछद चेलवसणाए सह समहिलाए || 045 || तस्मादमुरपतिभयात्तस्य राज्ञः मुतो जितंगवसंज्ञितश्चेलक संज्ञया स्वमा हिष्या सहितं सुरारि शरण । गच्छति । सम देसणरवर्ण हिययाभरणं च कणदि सो सिघं। पचखं दणिह सुरकयमिणध ममाह पं ।। 846 ।। सुरकृतजिनधर्ममाहात्म्यं प्रत्यक्षं दृष्ट्वा शीघ्र सम्बग्दर्शनरत्न हृदयाभरणं करोति । Also called चेलना. 37 No distinction is made between IT and are in these passages. 58 This mea:29 394 according to the principle अंकांनां वामतो गतिः ; of. खड्याष्टद्धि (-2800) विज्ञातवादितदाभिवंदितः || Gunabhadra, Cttarapurana, Chap. 61. 9 This is a mistake. See my raper on the date of Mahavire, ante, Vol. XII, 22. . See fn. 56, above.
SR No.032539
Book TitleIndian Antiquary Vol 47
Original Sutra AuthorN/A
AuthorRichard Carnac Temple, Devadatta Ramkrishna Bhandarkar
PublisherSwati Publications
Publication Year1984
Total Pages386
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy