SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ MAY, 19181 VIVEKAPATRAMALA शुक्तीव विद्वन्मणिमप्रगर्भ धार लोकस्य विभूषणाय । चतुस्सहस्रेषु चतुःशतेषु गतेषु वर्षेषु कलयुगस्य । श्रीराजनाथस्य कर्वधूटी प्राचीव जा कुसुमैः समर्चन् । स राजनाथोऽधिजगी (?) कुलान्स्वात् कटाक्षचन्द्र तनयं प्रजज्ञे ॥ शुभ मुहूर्ते सति जातमात्रे सपुत्रके शोणधराभिधाने | सर्वा च भूमिर्ममुदे सरस्यः प्रसेदुराशा अनुकूलवाताः॥ राजनाथः कविः प्राप्य तनयं विनयान्वितम् | न वक्रे ब्रह्मवादीय काममन्यमहर्निशम् ॥ नार्थी बभूव केनापि यथा सर्वमहीपतिः । भाविनं सार्वभौमं तं भावयन्करणे मुतम् ।। विद्यारण्यदयोदयाईवपुषा विश्वार्थविश्राणिना विष्णुब्रमशिवालयान् रचयता श्रीभूपात्मना । देवेनापितममहारमभजनस्वरुसंज्ञं स्वयं सल्पमामगता विभक्तसहमास्ते सम संसारिणः॥ क्योतिश्शास्त्रविदं च कंचन बुधं कर्णाटकब्राह्मणं पञ्चाङ्गस्य सुशचनाय सहिता अस्थापयन्वृत्तिदाः । तत्सोवर्यमभीक्ष्णमक्षरकृतं संख्याविदं गेहिनां संख्यानार्थममुं च समिमधिरे ग्रामस्थ भृ(?)व्वा तदा ।। उभौ पश्चाग्रिगणकावेकचालयपूजकः। एते महाजनास्सप्त तथा दशनिकेतनाः॥ औदुम्बरमामगताः शास्ववेदान्तचिन्सनेः। सन्ध्यातिथिसमर्चाभिरूपासत महेश्वरम् ।। चोलप्रतिष्ठिते प्रामे नवग्रामसमीरिते । इस भाक्रम्य पाचाभिः कर्षणैः पशुपोषणः॥ बुकभूपाभ्यनुज्ञाता ऊषुर्दश निवेशनैः। स राजनाथः कविराजवर्यः शोणाद्रिनाथं तनयं स्फुरन्तम् । वेदादिविद्याव्रतमाजनाय निनाय तवेषगुरुप्रिवस्वान् ।। पुत्रस्योपयमं विचिन्त्य मनसा श्रीराजनाथः कविः प्राप्वोपयम स्वयं तु सहसा संप्राप्य शम्भाः पदम् । पूर्व भ्रातरि सोमनाथमाखिन(१नि प्रावध वेचाखिलम् बालं भासिकुलावलि(मी)स्वनुजगामैवाभिरामाम्बिका ।। श्रीसोमनाथस्त्वनुशासनूजं तनूमवर्गाच निजापतीय । पुपोप शय्यासनलेपनांगसंवाहवस्त्राभरणाहजस्तैः ।। एवं मासुलगेहपोषषजुषः शोणेन्द्र(पादि)संज्ञावतो वेदाधीतिवशाचयोदश वयांस्यासन्गुणानां निधेः। सासूबाभवत्र मासुलवधूनिष्कारणकोधिनी जानीत न स जातु तत्कविवरः श्रीसोमनाथाभिधः ।। महाजनकृतागसां विहितमालयं शाम्भवं शिवार्चकानेन तं समुपगम्य शोणाचलः। नवा...च्छिवं हदि विचिन्त्य विद्यापात समानुलवधूकधा शचनमेव मेने वरम् ॥ भनुजातनुजन्माममनालोक्य निजालये। सोमनाथाभिधी बच्चा बचिनोत्सकला महीम् ।। हती दिवसे प्रातरपश्वत्स नदीतटे। साम्लरसरकोष्ठं तं निषि दुर्गखो बथा।
SR No.032539
Book TitleIndian Antiquary Vol 47
Original Sutra AuthorN/A
AuthorRichard Carnac Temple, Devadatta Ramkrishna Bhandarkar
PublisherSwati Publications
Publication Year1984
Total Pages386
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy