SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ JONE, 1907.) NAVABAHASANKACHARITA OF PADMAGUPTA. 161 paulomiramaṇasyeva yasya chåpe vilõkite 1 chakitaih sarasiva kshmā rajahansair-muchyata 11 84 11 Sri-Siyaka iti kshetram yasasam-udabhüt-tataḥ Dilipapratimah prithviếuktimuktāphalań npipah 1 85 Lakshmir-Adhokshayasyeva sasimauler-ivāmbikā " Vadajetyabhavadderi kalatran yasya bhūr-iva 11 86 11 akhandamam salenāpya prajāpuqyan-mahodayam kalisamtamasam yena vyaniyata nipendunā u 87 11 vašīk ritā kshamalo yah kabamāmatyāyatām dadbati rājāsramam-alamchakre rajarshiknsachivarab 11 88 11 smitajyotenādaridreņa vāsbpādhyena makhenduna basarsur-vijayam yasys Radūpātīpatistriyah 11 89 11 akankanamakeyuramanūpuramamek halam Hünāvarādha vaidhavyadikshadbănum vyadhatta yah II 90 ayai netrūtsavas-tasmāj-jajze devapitsipriyah jagattamāpaho netrād-streriva nišākarah 11 91 11 Srimadatpalarājābhūd-agrajāsyàgranih satām Sagarāpatyadattābdhiparikhāyāḥ patir-bhuvah | 92 | atīte Vikramaditye gatestam Sātavāhane kavimitre visnéri ma yasmin-devi Sarasvati 11 93 11 cbakrire ved hasā nūnan nirvyājaudāryasálinah te chintamanayo yasya nirmāņe paramāņavah | 94 11 yasobhir-induấuchibhir-yasyāchchhataravārijaih apūryateyan brahmāndasuktir-muktāphalair iva 11 95 HI sriyam nilābjakāntyā yah praņayibhyo dadau dris arätibhyas-cha sahasa jahre nistrimsalekhaya 11 96 11 amsah savalkalagranthih sajaţāpallavam sirah ! chakre yen-āhitastriņām-akshasūtrāðkitab karaḥ # 97 11 puram kalakramāt-tens prasthitenāmbikapateh 1 maarvikiņānkavatyasya prithvi dõsbņi nivesitā 11 98 11 praśāsti parito visvam-Ujjayinyām pari sthitaḥ ayam Yayati-Mandhātri-Duhsbyanta-Bharatopamah II 99 11 anenastaḥ kapõleshu pāņdimă ripayōshitām Ramáhrityaiva tadbhartriyasaso bāhusālină 11 100 11 sadā samakarasyāsya Lakshmikulagrihasya cha 1 Sindhurāja iti vyaktam nāma dugdhödadher-iva 1 101 11 anena vihitänyatra yatsāhasasatänyatah Navinasähasülköya viragoshthishu giyate 11 102 11 Verse 84 - chakitai - Ms. , 88 - dadhan - MS. The manuscript has prima manu, -rajabhramalathchakre. A BAradd fra stands over the deleted bhra, and a BArada ma under laila. . 90 - The first syllable of dhanam is aneertain, before it stands plainly dikshyao. 92 - tpalabhavo ; gmajandgrant --MS. The correction (as Zachariae proposes) is proved to be corroot by Kshemendra's and Dinila's accounts. See below, pp. 168-169, parikhdyd - MS. . 94 - nirmana - MS. 96 - ya pranayi' - MS. . 98 - puthi or páchchi choahti nivenita - M8. 99 - muijayanyam - MS. Ujjayant is perhaps the correct form of the name. 100 - The MS. seems to require namáhrityevetao yafasi -M8. 101 -mabakerydaya-MS. The ya of the second aya is written below in Bhrada oharacter. 102 - Behind this verse staads vign which looks atly like the numeral 80 of the Akuharapalli, and is probably mount to indionto that the portion on the Paramra kings is oonoludod.
SR No.032528
Book TitleIndian Antiquary Vol 36
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages430
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy