SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ 322 THE INDIAN ANTIQUARY [NOVEMBER, 1906. P: 280 P. 280 Rijurekhamayi visvastbitau prathitavigrah i Tatsambļitidaśayam tu baindavam rupamaśpita Pratyavşittikrameņaivam Spingâtavapurajjvalê Visvasisrikshåvasatassvårdhâm saktim vyalokayadbrahma Bindurbhavati tamindum praviáati Saktistu raktabindutaya Etadbindudvitayam visargasamjñam hakarachaitanyam 11. Sphatitâdarunidbindornadabrahmankuro vyaktah Tasmadgaganasamiraņadabanodakabbumivarnasambhutih Etatpanchakavikritih jagadidamandaprajándaparyantam, Yatsamudre abhyakrandat Parjanyo vidyuta saha Tato biranyayo bindub Tato darbho ajâyata ! P: 281 P. 281 P. 282 Sadhakasya cha lakshyârtham tasya rapamidam smpitam Åkâravam chenniyamâdupâsyah NA vastvanâkâramupaiti buddhihi Kasmai devâya | kasmai kâya prajapataye devaya | Prajapatirvå kah | tasmai devaya havish Vidhema P. 282 P: 282 Niranjano' kâmatvenojisimbhate i A-ka-cha-ta-ta-pa-ya-kan spijate tasmádjávarah kámo' bhidhiyate tatparibhashayâ kâmah kakaram Vyâpnotikama eredam tattaditi kakaro gộihyate Konatrayavadudbhayo lekho yasya tat Nagaralipyám Sampradayikairekârasya trikoņákaratayaiva lekhanat. P. 282 P. 283 Savitâ práņinassûte. Prasûte Saktih | Sûte tripura Saktirâdyeyam tripura Parameávari Mahâkundili devi jâtavedasaman dalam yo' dhite sarvam Vyâpyate trikonaśaktirekarena unahâbhâgena prasûte tasmadekåra' eva grihyate | Varenyam éreshtbam bhajani yamaksbaram namaskaryam | tasmadvarenyamekákbharam gřihyate . P. 283 Tatturiyasvarupam tu bindutrayamitiritam | Tadâtmatvam ta devyåste Sadhakena cha yadbhavet 1 Tadbhavanam sruņu prajñe mahodaykarim subhâm Urdhvabindvatmakam Vaktramad bobindudvayâtmakam Kuchadvayam cha tachchheshaibsesbên ngani cha bhavayet. P. 283 Pâdâdijânuparyantam chaturaśram savajrakam Bhubijam cha svarņavarnam smaredavanimandalam Jânvadyanabhi Chandrârdha nibham padmadvayankitam Vambijayuktam Svetabhamambhasam mandalam emaret Nabherbřidayaparyantam trikonam Svastikanvitam Rambijena yutam raktam smaretpávakamandalam Hrido bbrûmadhyaparyantam Vpittam shadbinduláñchhitam Yambijayaktam dhūmrabham maruto mandalam smaret Abrahmarandhram bhrûmadhyât Vpittam svachchhamanoharam hambfjayaktamakasamandalam pravichintayet. Pp. 285-286
SR No.032527
Book TitleIndian Antiquary Vol 35
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages434
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy