SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ 138 THE INDIAN ANTIQUARY. [MAY, 1904. study of them would convince any reader that they were all written by the same author. As regards the first four, the author himself, in the introductory portion, gives his name and some details of his life. The next two are pronounced to be the works of RâmabhadraDikshita by his pupil Venkatesvara-Kavi in his commentary on the Patanjalicharitakavya. Besides, there is sufficient internal evidence in these six works to show that they were composed by the same author. Similarity of style and sentiments, recurrence of the same words and phrases, and occasionally even of a couplet or a verse with a slight change, prove clearly that they are the works of the same person. I shall here quote some instances: (1) किमिदं प्रभातप्राया रजनी संवृत्ता । यदिदानीं * * 1 (2) चक्रद्वन्द्वं चटुलनलिनीनालडोलाधिरूढं गाढाविष्टं त्यजति रजनीजातविश्लेषदुःखम् । नक्तं भुक्त्वा नवकुमुदिनीं विश्रमार्थी विभाते गञ्जागे विकचकमलं गाहते चञ्चरीकः ॥ २२ ॥ (3) Sringaratilakabháṇa. चक्रद्वयमधिगताम्बुजनालडोल मन्योन्य संघटितपक्षपुटामकाण्डे । दूरे वियोजितवतो दिवसात्ययस्य दुष्कीर्तिवृन्दमिव संददृशे तमिलम् ||८|२६|| आसायमम्बुजवनीमलिराप्रभातमाश्रित्य तत्समयमत्यजदेव दूरे । क स्थातुमिच्छति मुखे मुकुलीकृतेऽपि स्थानं न चेत्कुवलये क्वचिदप्यलभ्यम् ॥ ॥ ८ । २९ ॥ भानोः पश्चिमशैलकन्दरकुटीमध्येयुषः संभ्रमासंध्यारागमिषेण किं विगलिता भान्ति त्विषः पञ्चषाः । किंचैषा कृतनिश्चयेन कवलीकर्तुं महीमण्डली - मोक्रान्ता प्रथमं घनेन तमसा नीला तमालाटवी ।। २२० ॥ " Sringaratilakabhana. हृत्वानुतापभरिते द्विजराजलक्ष्मीं पाश्चात्यमब्धिमघनिष्कृतये निमङ्कुम् । चण्डद्युतौ व्रजति संभ्रमतोऽस्य शीर्णा रेजुस्त्विषस्त्रिचतुरा इव सांध्यरागाः ॥ ८|२४ ॥ भूमण्डलस्य कबलीकरणाय पूर्वे तालीवनं प्रविशता तमसां भरेण । संदर्शिता ननु चमूविनिवेशभङ्गया कालीकटाक्षकलुषः किल कालिमैकः ||८|२५ ॥ Patanjalicharita. Patanjalicharita. इदानीं वस्तूनां बृहदणुविभागानपहरत्समीकुर्वन्निम्नोन्नतमपि जगत्यन्धतमसम् | मुदं वासोमाल्याभरणरुचिसाधारणतया विधते संकेतस्थलमभिसृतानां मृगदृशाम् ॥ २२१ ॥ Sringaratilakabhana.
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy