SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 76 THE INDIAN ANTIQUARI. [MARCH, 1898 Devandgari edition (Bombuy). ततः 128 गणान् 129 राज्ञो South-Indian MS. ताप्रति लोकेस्मिन् पूज्यस्सर्वधनुष्मतां । आदित्य इव दुष्प्रेक्ष्यस्समरेष्वपि चाभवत् । स सर्वान् पास्थिवाश्चित्वा सर्वांश्च महतो गुणान् । आहारार्जुनी राज्ञे राजसूयम्महाक्रतुं। अन्नबान्दाक्षिणावांश सर्वैस्समुदितो गुणैः । यधिष्ठिरेण संपामो राजसूयो महाक्रतुः। सुनयावासदेवस्य भीमार्जुनबलेन च । पातयित्वा जरासन्धयश्च बलदर्पितं । दुयोधनं विना गच्छन्न समानि ततस्ततः। माणिकाचनरलानि गीहस्त्यश्वधनानि च । Deest. 130 131 गर्वित समागच्छन्नहणानि 132 विचित्राणि च वासांसि प्रावारावरणानि च । 133 कंबलाजिनरत्नानि रांकवास्तरणानि च ॥ द्धां तां तथा 184 135 'मां तत्र हता तत्रावहसिनश्वासीय 136 187| कथितो हरिणः कृशः 138 139 क्षीनन ৱিালীন विविधांश्चाप्युपेक्षत ° भीष्म द्रोणं 'मदहन क्षत्रं 140 मतं ज्ञावा समृद्धान्तान्ततो दृष्ट्वा पाण्डवानान्सवा श्रियं । ईर्ष्यासमुत्थस्सुमहान् तस्य मन्युरजायत । विमानप्रतिमाश्चापि मयेन सुकृतं सभां। पाण्डवानामुपसनां स दृष्टा पर्यतप्यत । यत्रापहसितश्चास्मिन् प्रस्कन्दान्निव संभ्रमात् । प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवान् । स भोगान्विविधान् भुञ्जन रत्नानि विविधानि च । ब्बथितो धृतराष्ट्रस्य विवर्णाथ शयंस च। अन्वजानात्ततो यूतन्धृतराष्ट्रसुतप्रियः। तच्छुत्वा वासुदेवस्य कोपस्समभवन्महान् । नातिप्रीतमनाश्चासीविषादचाप्युपेक्षते । यूतातीतनयान् पोरान् प्रबद्धांशाप्युपेक्षते । निरस्य विदुरन्द्रोणं भीष्म शारदूतं कृप। विग्रहे तुमुले तस्मिन्नहन् क्षत्रान् परस्परं। जयस्सु पाण्डपुत्रेषु श्रुत्वा सुमहदप्रियं । दुय्योधनवधं श्रुत्वा कर्णस्य शकुनेस्तथा। धृतराष्ट्रश्चिरन्ध्यात्वा सञ्जयं वाक्यमब्रवीत् । श्रुणु सञ्जय मे सर्वान्नाभ्यसूयितुमर्हति । श्रुतवानास मेधावी बुद्धिमान् प्राज्ञ सत्तम । विद्महे मम पुत्राणां पाण्डुनाञ्च तथा सति। न में विशेषः पुत्रेषु स्वेषु पाण्डुसतेषु वा। वृद्धम्मामभ्यसूयन्ते पुत्रा मन्युपरायणाः। भहन्त्वचक्षुः कार्पण्यात् पुत्रप्रीत्या सहामि तत् । मुह्यन्तश्चानमुखामि दुर्योधनमचेतसं । राजसूये श्रियन्दृष्ट्वा पाण्डवस्य महौजसः। तचापहसनं प्राप्य सभारोहणदर्शने । अमर्षित स्वबनुमशक्तः पाण्डवानृपे। निरुत्साहश्रियं प्रामु श्रियन्तां क्षत्रियो यथा । गान्धारराजसहित छत्मयूतममन्वयद । तब यययथाज्ञातम्मया सञ्जय तच्छु । श्रुत्वा तु मम वाक्यानि बुभ्या युक्तानि तत्वतः। ततो ज्ञास्यास मां सौते प्रज्ञाचक्षुषमित्युत। बदाश्रीषन्धनुराबम्ब चिर्षविलक्षं पतितं वै प्रथिव्यां। कृष्णांहतां पश्यतां सर्वराज्ञान्तदानासे विज - याव-सवमा शृणु सर्वे मे न चासूयितुमर्हसि संमतः न विद्महे मम मतिर्न च प्रीये कुलक्षये। 144 यन्ति 145 . मुयामि नं 146 |तचा अमर्षणः वान रणे 147 व संप्रादु सुश्रियं अप सन् 148 149 लक्ष्वं पातित प्रेक्षता 1501
SR No.032519
Book TitleIndian Antiquary Vol 27
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy