SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ MAY, 1898.) TAE SOUTH INDIAN RECENSION OF THE MAHABHARATA. 125 South Indian MS. Deest. अष्टादशैवमेतानि पर्वाण्युक्तान्वशेषतः। खिलेषु हरिवंशश्च भविष्यश्च प्रकीर्तित । Deest. 3788 379a ____Devanagari edition (Bombay). 378a नव भोकास्तथैवान्ये संख्याताः परमर्षिणा। °ण्येतान्य भविष्य च 3798 दशलोकसहमाणि विशछोकशतानि च । 3804 खिलेषु हरिवंशेच संख्यासानि महर्षिणा। एतत्सर्व समाते पर्वसंग्रहः क्षौहिण्डो वन्महादा पनिषदो द्विजः 381 एतत्सखिलमाख्यावं भारतं पर्यसंग्रहात् । 3808 अष्टादश समाजग्मुरक्षोहिण्यो युयुस्सया। तन्महहारुणं युद्धमहान्यष्टादशाभवत् । यो विद्याश्चतुरो वेदान् सांगोपनिषदान्द्रिजः। न चाख्यानमिदं विद्यान्नव स स्याविचक्षणः। 382 Deest. 383a अर्थशास्वमिदं प्रोक्त धर्मशास्त्रमिदं महत् । 3836 कामशास्त्रमिदं प्रोकं व्यासेनामितबुद्धिना। मिरं श्रुत्वा विमुपाख्यानं श्राव्यमन्बन रोचते। पुस्कोकिलरुतं श्रुत्वा रूक्षाद्धांक्षस्य वागिव। 384 इतिहासोसमावस्माचजायन्ते कविबुद्धयः। पञ्चभ्य व भूतेभ्यो लोकसंविधयस्वयः। अस्याख्यानस्य विषये पुराणं वर्तते विजाः। अन्तरिक्षस्य विषये पञ्चा इव चतुर्विधाः। 386 क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः। इन्द्रियाणां समस्तानावित्रा व मनःक्रियाः।387 अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते । आहारमनपाश्रित्य शरीरस्येव धारणं। इद सर्वैः कविवरैराख्यानमुपजीव्यते। उदयप्रेस्सुभिर्भूत्यैरभिजात इवेश्वरः । Deest. 388 389 कविवरैः सर्वे मेप्स 390a अस्य काव्यस्य कवयो न समर्था विशेषणे। 3908 साधोरिव गृहस्थस्य शेषास्वयवाश्रमाः। 391a धर्मे मतिर्भवतु वः सततोस्थिसानां स ह्येक एव परलोकगतस्य बन्धुः । 3918 अर्थाः स्विच निपुणैरपि सेव्यमाना नैवानभाव मुपयान्ति बच स्थिरत्वं । पावनौष्टपुटनिः ईपायनेषु पुटनिस्तमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवच्च। यो भारतं समधिगच्छति वाच्यमानं किन्तस्व पुष्करजलैरभिषेचनेन ।। Deest. 392 393a यदहा कुरुते पापं ब्रामणस्त्विन्द्रियैश्चरन् । 3936 महाभारतमाख्याय सम्भ्यां मुख्याति पश्चिमां। 394a यद्रात्रौ कुरुते पापं कर्मणा मनसा गिरा। 3946 महाभारतमाश्याय पूर्वी सन्यां प्रमुच्यते। 395a यो गोश्शतं कनकभृङ्गमयं ददाति विप्राय वेदविदुषे चबाभुताया। 3958 पुण्यां च भारतकयां शृणुयाच निस्वं तुल्यं फलं भवति तस्य च तस्य चैव । विशेब म आख्यानन्तदिदमनुत्तमम्महात्य विन्यस्तम्महदिह पर्वसंग्रहेण । श्रुत्वादी महति नृणां मुखापगाही विस्ती लवजले यथा वेन ।। 396 इति श्रीभारते शतसहनिकायां संहिताबामादिपर्वषि पौलोमे पर्वसंग्रहो नाम द्वितीयोद्धघायः ।। मई भवति गाहं विस्तीर्ण श्रीमहाभारते भारिपर्वपि पर्वसंमहपर्वपि
SR No.032519
Book TitleIndian Antiquary Vol 27
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy