SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ 96 South-Indian MS. महाप्रस्थानकं पर्व स्वर्गारोहणकन्ततः । हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितं । Deest. भविष्यत्पर्य चाप्युक्तं खिलेष्वेवात्भुतम्महत् । एतत् पर्वशतं पूर्ण व्यासेनोक्तम्महात्मना । यथा तु सूतपुत्रेण रोमहर्षणिना पुनः । कविसमधारये पर्यायाव समासो भारतस्यायन्तत्रोक्तः पर्वसंग्रहे । Deest. 39 " 23 39 THE INDIAN ANTIQUARY. 39 पीछे पनि माहात्म्पतिं । पौलोमे भृगुवंशस्य विस्तारः परिकीर्त्तितः । ओकाम सहस्रन्त पञ्चाशच्छतमेव च । अपादानान्तथा च पर्वण्यस्मिन् प्रकीशिताः। आस्तीके सर्वनागानां गरुडस्य च संभवः । क्षीरोदमथनश्चैव जन्मोच्थे श्र६ सस्तथा । यजतस्सर्पसत्रेण राज्ञः पारीक्षितस्य ह । कयेयमभिनिर्वृत्ता भारतानाम्महात्मनां । भोकामन्त सहस्रञ्च त्रिशतवोत्तरन्तथा । श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्तथैव च । अजुपायानान्तथा प्रोक्तः चत्वारिंशन्महर्षिणा । विविधास्संभवा राज्ञामुक्तास्तंभवपर्वणि । अन्येषा विमानामुपायनस्य च । अंशावतारणञ्चात्र देवानां परिकीर्त्तितं । दैत्यानान्दानवानाञ्च यक्षाणाञ्च महौजसां । नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणां । विविधानां सम्भवः। Deest. 37 वसूनां पुनरुत्पत्तिर्भागीरथ्र्याम्महात्मनां । शन्तनो वेश्मनि पुनस्तेषाञ्चारोहणन्दिवि । तेजशानाञ्च संयोगात् भीष्मस्याप्यत्र संभवः । राज्यांनिवर्त्तनचैव ब्रह्मचर्य्यत्रते स्थितिः । प्रतिज्ञापालन व रक्षा चित्रांगदस्य च । हते चित्रांगदे चैव यक्ष्मा भ्रातुर्य्यवीयसः । विचित्रवीर्य्यस्य तथा राज्ये संप्रतिपादनं । धर्मस्य नृषु संभूतिराणि माण्डव्यशापजा । कृष्णपायनाचैव प्रसूति । धृतराष्ट्रस्य पाण्डोश्च पाण्डवानाञ्च संभवः । 81 82a 826 83 84 85a 896 90a 906 91 92a 326 93 94 95a 97a 976 98 99. 100 101 Devanägays Edition (Bombay). 'निक निक विष्णुपर्व शिद्योश्चर्या विष्णोः कंसवधस्तथा । भविष्यपर्व यथावत् उनि नैमिषारण्ये लोमहर्षणिना ततः 'मत्रोक्तः पर्वसंग्रहः 854 पपीलीममारवीपादिवंशावतारणं । संभवो जतुवेदमाख्यं हिडिंबनकयोवधः । 86 तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवरः । निर्भय ततो वैवाहिक स्प 87 विदुरागमनं चैव राज्यलंभस्तथैव च । वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः । 88 हरणाहरणं चैव दहनं खाण्डवस्य च | 89a मयस्य दर्शनं चैव आदिपर्वणि कथ्यतं । "मुक Deest. भर 39 Deest. 37 भूराना नं तस्य [APRIL, 1898. रक्षा परिक्षितस्य च 956 महर्षेराश्रमपदे कण्वस्य च तपस्विनः । शकुन्तलायां दुष्यन्ताद्भरतश्चापि जज्ञिवान् । 96 यस्य लोकेषु माम्भेदं प्रथितं भारतं कुलं । शान्तनो संपातो "रणी"
SR No.032519
Book TitleIndian Antiquary Vol 27
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy